सर्वोत्तम कदली रोटी नुस्खा

३ मध्यमभूरेण कदलीफलं (प्रायः १२-१४ औंस) यावत् अधिकानि तावत् उत्तमम् !
२ चम्मच नारिकेलेल
१ चषकं श्वेतं साकं गोधूमपिष्टं
३/४ कप नारिकेलशर्करा (अथवा टर्बिनाडो शर्करा)
२ अण्डानि
१ चम्मच वेनिला
१ चम्मच दालचीनी
१ चम्मच बेकिंग सोडा
१/२ चम्मचं कोशेर् लवणं
पूर्वं ओवनं ३२५ Fo
पर्यन्तं तापयन्तु, कदलीफलं विशाले कटोरे स्थापयित्वा हंसस्य पृष्ठभागेन यावत्... ते सर्वे भग्नाः सन्ति।
नारिकेलतैलं, श्वेतगोधूमपिष्टं, नारिकेलशर्करा, अण्डानि, वेनिला, दालचीनी, बेकिंग सोडा, लवणं च योजयन्तु । यावत् सर्वं केवलं संयोजितं न भवति तावत् यावत् क्षोभयन्तु।
चर्मपत्रेण आच्छादितं वा पाकस्प्रे लेपितं वा ८x८ बेकिंग डिशमध्ये स्थानान्तरयन्तु।
४०-४५ निमेषान् यावत् अथवा यावत् सेट् थ्रू न भवति तावत् सेकयन्तु।
p>
शीतलं कृत्वा आनन्दं कुर्वन्तु।
९ वर्गेषु कटयन्तु!
कैलोरी: २२३; कुल वसा : 8g; संतृप्त वसा: 2.2g; कोलेस्टेरोल: 1mg; कार्बोहाइड्रेट् : 27.3g; तन्तुः २.९g; शर्कराः १४.१g; प्रोटीनम् : १२.६g
* एषा रोटिका रोटिकायां अपि पक्तुं शक्यते । केवलं अतिरिक्तं ५ निमेषान् वा यावत् रोटिका केन्द्रे न स्थापिता तावत् अवश्यं पचन्तु ।