किचन फ्लेवर फिएस्टा

लशुन मशरूम मरिच फ्राय

लशुन मशरूम मरिच फ्राय

लशुनमशरूममरिचभर्जनार्थं आवश्यकाः सामग्रीः
* घण्टामरिचः(कैप्सिकम्) - स्वस्य पसन्दस्य सुविधानुसारं भिन्नवर्णं वा कोऽपि वर्णः वा चयनं कर्तुं शक्नोति -- २५० ग्राम
* मशरूमः - ५०० ग्राम ( मया श्वेतनियमितमशरूमः क्रेमिनी मशरूमः च गृहीतः। भवान् स्वपसन्दानुसारं किमपि मशरूमं उपयोक्तुं शक्नोति) . कवकाः जले सिक्ताः न स्थापयन्तु। तान् पाकयितुं पूर्वमेव प्रवाहितजलस्य अधः अतीव सम्यक् प्रक्षाल्यताम्।
* प्याजः - मध्यमस्य प्याजस्य १ लघु वा अर्धं वा
* लशुनम् - ५ तः ६ बृहत् लवङ्गाः
* अदरकं - १ इञ्च्
* जलापेनो / हरी मिर्च - भवतः प्राधान्यानुसारं
* रेड हॉट मिर्च - १ (पूर्णतया वैकल्पिकम्)
* सम्पूर्णं काली मिर्चस्य दाना - १ चम्मच, यदि भवान् इच्छति तर्हि न्यूनतया उपयुज्यताम् यदि भवान् स्वस्य व्यञ्जनं न्यूनं मसालेदारं इच्छति।
* धनियापत्राणि/सिलेन्ट्रो - अहं स्तम्भान् हलचलार्थं, पत्राणि च अलङ्काररूपेण उपयुज्यन्ते स्म। भवन्तः हरितप्याजस्य (वसन्तप्याजस्य) अपि उपयोगं कर्तुं शक्नुवन्ति।
* लवणं - रुचिनुसारं
* चूर्ण/निम्बूरसः - १ चम्मच
* तैलम् - २ चम्मच
चटनी कृते -
* हल्की सोया सॉस - १ चम्मच
* डार्क सोया सॉस - १ चम्मच
* टमाटर केचप /टमाटर सॉस - १ चम्मच
* शर्करा (वैकल्पिक)- १ चम्मच
* लवणं - रुचिनुसार