किचन फ्लेवर फिएस्टा

सप्त शाकं तण्डुलेन सह सम्बर

सप्त शाकं तण्डुलेन सह सम्बर

सामग्री

  • १ कप मिश्रितशाक (गाजर, ताम्बूल, आलू, कद्दू, बैंगन, ढोल, तोरी च)
  • १/४ कप टूर दाल (विभक्त कपोतः मटर)
  • १/४ कप इमलीगुद्दा
  • १ चम्मच साम्बरचूर्ण
  • १/२ चम्मच हल्दीचूर्ण
  • २ चम्मच तैल< /li>
  • १ चम्मच सर्षपबीजानि
  • १ चम्मच जीरकबीजानि
  • १-२ हरितमरिचानि, विदारितानि
  • १ शाखा करीपत्राणि
  • स्वादनुसारं लवणं
  • अलङ्कारार्थं ताजाः धनियापत्राणि

निर्देशाः

एतत् स्वादिष्टं दक्षिणभारतीयशैल्यां साम्बरं निर्मातुं प्रारम्भं प्रक्षाल्य... तोर दाल सम्यक् । प्रेशर कुकरमध्ये दालं, पर्याप्तं जलं च योजयित्वा मृदुपर्यन्तं (प्रायः ३ सीटीः) पचन्तु । पृथक् कुण्डे मिश्रितशाकं हल्दीचूर्णलवणजलेन सह कोमलं यावत् क्वाथयन्तु ।

दालं पक्त्वा लघुतया पिष्टं कुर्वन्तु । विशाले घटे तैलं तापयित्वा सर्षपं योजयित्वा । एकदा ते स्फुटन्ति तदा जीरकं, हरितमरिचं, करीपत्राणि च योजयित्वा कतिपयसेकेण्ड् यावत् सुगन्धितं यावत् तप्तं कुर्वन्तु । क्वाथशाकं, पिष्टदालं च इमलीगुद्दं, साम्बरचूर्णं च सह क्षोभयन्तु । इष्टं स्थिरतां प्राप्तुं आवश्यकता चेत् अधिकं जलं योजयन्तु। १०-१५ निमेषान् यावत् उष्णतां कुर्वन्तु येन स्वादाः मिश्रिताः भवेयुः । आवश्यकतानुसारं लवणं समायोजयन्तु। नवीन धनियापत्रैः अलङ्कृतं कुर्वन्तु।

मध्याह्नभोजनपेटिकाविकल्पस्य कृते वाष्पयुक्ततण्डुलैः चक्रचिपैः च सह उष्णं सेवन्तु। इदं साम्बरं न केवलं आरोग्यकरं अपितु नानाशाकसद्भावेन परिपूर्णं भवति, येन पौष्टिकभोजनाय सिद्धं भवति।