सैण्डविच नुस्खा

- सामग्री :
- रोटिका (श्वेतः, साकं गोधूमः, भवतः पसन्दः वा)
- अण्डानि (अण्डसैण्डविचस्य कृते)
- पक्वं कुक्कुटं (कुक्कुटस्य सैण्डविचस्य कृते)
- शाकानि (सलादः, टमाटरः, ककड़ी, शाकसैण्डविचस्य कृते)
- गोमांसम् (गोमांसस्य सैण्डविचस्य कृते)
- मेयोनेज् अथवा घृत
- स्वादनुसारं लवणं मरिचं च
इदं सैण्डविच-विधिः बहुमुखी अस्ति तथा च कस्यापि अवसरस्य कृते परिपूर्णा अस्ति, भवेत् तत् प्रातःभोजार्थं, मध्याह्नभोजनाय, रात्रिभोजार्थं वा भवतः सामग्रीं सङ्गृह्य आरभत, यत् मूलभूतरोटिकातः आरभ्य भवतः पूरणपरिचयपर्यन्तं भवितुम् अर्हति । अण्डसैण्डविचस्य कृते अण्डानि क्वाथ्य वा स्क्रैम्बल् कृत्वा किञ्चित् मेयोनेज्, लवणं, मरिचं च मिश्रयन्तु । कुक्कुटस्य सैण्डविचस्य कृते भवतः प्रियमसालेन सह मिश्रितं खण्डितं पक्वं कुक्कुटं उपयुज्यताम् । शाकसैण्डविचः ताजानां शाकानां चटनीभिः सह स्तरीकरणं कृत्वा निर्मातुं शक्यते ।
भवतः रोटिकायां घृतं वा मेयोनेज् वा प्रसारयित्वा, स्वस्य पूरणं योजयित्वा, ततः अन्येन रोटिकायाः खण्डेन टोपिंग् कृत्वा स्वस्य सैण्डविच् संयोजयन्तु यदि भवान् कुरकुरा बनावटं रोचते तर्हि स्वस्य सैण्डविच् ग्रिल वा टोस्ट् वा कुर्वन्तु। सम्पूर्णभोजनाय चिप्सस्य पार्श्वे वा सलादं वा सह आनन्दं लभत!