किचन फ्लेवर फिएस्टा

१५ मिनिट् तत्क्षणं रात्रिभोजनस्य नुस्खा

१५ मिनिट् तत्क्षणं रात्रिभोजनस्य नुस्खा

सामग्री

    इति
  • १ चषकं मिश्रशाकं (गाजरं, ताम्बूलं, मटरं)
  • १ चषकगोधूमपिष्ट
  • २ चम्मच तैल
  • १ चम्मच जीरा
  • लवणं स्वादु
  • इति
  • आवश्यकतानुसारं जलं
  • मसालाः (वैकल्पिकः: हल्दी, मरिचचूर्णम्)
इति

निर्देशः

इति
    इति
  1. कटोरे गोधूमपिष्टं लवणं जीरकं च संयोजयेत् । सम्यक् मिश्रयतु।
  2. क्रमेण जलं योजयित्वा स्निग्धं पिष्टं भवति। कतिपयनिमेषान् यावत् पिष्टं मृदु न भवति तावत् पिष्टं कुर्वन्तु ।
  3. पिष्टं लघुगोलेषु विभज्य प्रत्येकं कन्दुकं कृशवृत्तेषु आवर्त्य ।
  4. एकं कड़ाही मध्यमतापे तापयित्वा किञ्चित् तैलं योजयन्तु।
  5. लुलितं पिष्टं कड़ाहीयां स्थापयित्वा यावत् उभयतः लघुभूरेण बिन्दवः न दृश्यन्ते तावत् पचन्तु ।
  6. पृथक् कड़ाहीयां एकं चम्मचम् तैलं तापयित्वा मिश्रितशाकानि योजयित्वा ५ निमेषान् यावत् पच्यन्ते परन्तु अद्यापि कुरकुरा न भवन्ति तावत् यावत् तप्तं कुर्वन्तु ।
  7. इष्टे अतिरिक्तस्वादार्थं शाकं हल्दी, मरिचचूर्णं च मसालेन स्थापयन्तु।
  8. पक्वैः सपाटैः सह शाकपूरणं, डिप् वा दधि वा सह सेवयन्तु।
इति

इदं १५ निमेषात्मकं तत्क्षणिकं रात्रिभोजनस्य नुस्खा व्यस्तसप्ताहरात्रौ सम्यक् समाधानम् अस्ति। पौष्टिकशाकैः, स्वस्थगोधूमपिष्टेन च परिपूर्णं, न केवलं शीघ्रं सुलभं च निर्मातुं अपितु स्वादिष्टं तृप्तिकारकं च भवति । त्वरितभोजनस्य आनन्दं लभत यत् भवन्तं स्वस्थं करोति तथा च तालुं आनन्दयति!