स्मोकी दही कबाब

एकस्मिन् चॉपरमध्ये,कुक्कुटं,तण्डुलप्याजं,अदरकं,लशुनं,हरितमरिचानि,लालमरिचचूर्णं,जीराणि,गुलाबीलवणं, घृतं,पुदीनापत्राणि,ताजा धनिया & यावत् सम्यक् संयोजितं तावत् चटयन्तु।
एकं प्लास्टिकपत्रं पाकतैलेन स्नेहयन्तु,50g (2 tbs) मिश्रणं स्थापयन्तु,प्लास्टिकपत्रं गुठयन्तु & किञ्चित् स्लाइड् कृत्वा बेलनाकारं कबाबं कुर्वन्तु (16-18 करोति)।
वायुरोधकपात्रे १ मासपर्यन्तं फ्रीजरे संग्रहीतुं शक्यते ।
एकस्मिन् नॉन-स्टिक-कड़ाहीयां,पाक-तैलं योजयित्वा मध्यम-निम्न-ज्वालायां कबाब-भर्जनं यावत् लघुसुवर्णं न भवति,आच्छादयन्तु & न्यूनज्वालायां यावत् न भवति तावत् पचन्तु & पार्श्वे स्थापयन्तु।
तस्मिन् एव कड़ाहीयां,प्याजं,कैप्सिकं & सम्यक् मिश्रयन्तु।
|पक्वं कबाबं,ताजा धनिया,तस्मै उत्तमं मिश्रणं ददातु & पार्श्वे स्थापयतु।
एकस्मिन् कटोरे,दधि,गुलाबी लवणं & सम्यक् चोदयन्तु।
लघु कड़ाहीयां,पाकतैलं योजयित्वा & तापयन्तु।
जीरकं,बटनं रक्तमरिचं,करीपत्राणि & सम्यक् मिश्रयन्तु।
सज्जितं तडकं क्षेपितदधि उपरि पातयन्तु & मन्दं मिश्रयन्तु।
कबाबेषु तदकादधिं योजयित्वा २ निमेषपर्यन्तं अङ्गारस्य धूमं ददातु।
पुदीनापत्रैः अलङ्कृत्य नानेन सेवन्तु!