सूजी आलू मेडु वडा नुस्खा

सामग्रीः आलू, सूजी, तैलं, लवणं, मिर्चचूर्णं, बेकिंग पाउडर, प्याज, अदरक, करीपत्राणि, हरितमिरचानि। सूजी आलू मेडु वडा सूजी आलू च निर्मितः स्वादिष्टः कुरकुरा दक्षिणभारतीयः जलपानः अस्ति । इदं सरलं सुलभं च नुस्खं यत् तत्क्षणिकप्रातःभोजनरूपेण वा द्रुतजलपानरूपेण वा निर्मातुं शक्यते । आरम्भार्थं आलूकं क्वाथ्य पिष्टं कुर्वन्तु । ततः सूजी, लवणं, मरिचचूर्णं, बेकिंग पाउडर, सूक्ष्मतया कटितं प्याजं, कसा अदरकं, करीपत्राणि, कटितानि हरितमरिचानि च योजयन्तु । एतानि सर्वाणि द्रव्याणि एकत्र मिश्रयित्वा मृदुपिष्टं निर्मातुम् । अधुना पिष्टं गोलमेडु वदानां आकारं कृत्वा उष्णतैले गभीरं भर्जयन्तु यावत् ते सुवर्णभूरेण कुरकुरेण च न भवन्ति । उष्णं कुरकुरे च सूजी आलू मेडु वादं नारिकेले चटनी वा साम्भरं वा सह परोक्ष्यताम्।