किचन फ्लेवर फिएस्टा

Freekeh कथं पाकं कर्तव्यम्

Freekeh कथं पाकं कर्तव्यम्

सामग्री:< r>

  • १ कप सम्पूर्ण फ्रीकेह< r>
  • २१⁄२ कप जलं वा शाकशोषः< r>
  • लवणस्य डैश< r>

यदि भवान् अधिकसटीकं पाकविधिं अन्विष्यति तर्हि अत्र निर्देशाः सन्ति :< r>- १ कपं सम्पूर्णं फ्रीकेहं २१⁄२ कपजलेन वा शाकशोषेण सह लवणस्य एकं खण्डं च संयोजयन्तु क्वाथं यावत् आनयन्तु। तापं न्यूनीकरोतु। ३५ तः ४० निमेषान् यावत् आच्छादितं यावत् प्रायः सर्वं द्रवम् अवशोषितं न भवति तावत् उष्णं कुर्वन्तु । (सिक्तस्य फ्रीकेहस्य कृते पाकसमयं २५ निमेषपर्यन्तं न्यूनीकरोतु।) आतपात् निष्कासयन्तु। आच्छादितं १० निमेषं अधिकं उपविशन्तु, धान्यानि अवशिष्टं आर्द्रतां अवशोषयितुं शक्नुवन्ति । कणिकाः हंसेन फ्लुफ कुर्वन्तु। तत्क्षणमेव परोक्ष्यताम्, अथवा पक्वं फ्रीकेहं फ्रिजमध्ये वायुरोधकपात्रे संग्रहयन्तु, सप्ताहं यावत् भोजने समावेशयन्तु च। क्रैकड् फ्रीकेह - पाकसमयं २० तः ३० निमेषपर्यन्तं न्यूनीकरोतु । नोटः- फ्रीकेहं रात्रौ यावत् भिजयित्वा पाकसमयः प्रायः १० मिनिट् यावत् लघुः भवति तथा च चोकरः मृदुः भवति, यत् पाचनक्षमतायां सहायकं भवितुम् अर्हति।< r>