ओवन विना चॉकलेट केक

सामग्री :
- 1. १ १/२ चषक (१८८g) सर्वोपयोगी पिष्ट
- २. १ चषकं (२००ग्रम्) कणिकायुक्तं शर्करा
- ३. १/४ चषकं (२१g) अमधुरं कोकोचूर्णं
- ४. १ चम्मचः बेकिंग सोडा
- ५. १/२ चम्मच लवणं
- ६. १ चम्मच वेनिलासारः
- ७. १ चम्मच श्वेत सिरका
- ८. १/३ कप (७९मिली) शाकतैल
- ९. १ कप (२३५मिली) जलं
निर्देशः :
- १. चूल्हे कठिन-ढक्कनयुक्तं विशालं घटं मध्यम-उच्च-आतपे प्रायः ५ निमेषान् यावत् पूर्वं तापयन्तु ।
- २. ८ इञ्च् (२०से.मी.) गोलकेकपैन् स्नेह्य पार्श्वे स्थापयन्तु ।
- ३. एकस्मिन् विशाले कटोरे पिष्टं, शर्करा, कोकोचूर्णं, बेकिंग सोडा, लवणं च एकत्र पातयन्तु ।
- ४. शुष्कद्रव्येषु वेनिलासारं, सिरका, तैलं, जलं च योजयित्वा यावत् संयोजितं तावत् मिश्रयन्तु ।
- ५. स्नेहयुक्ते केककड़ाहीयां पिष्टकं पातयन्तु।
- 6. सावधानतया केक-कड़ाहीं पूर्वं तापिते घटे स्थापयित्वा आतपं न्यूनं कुर्वन्तु ।
- ७. आच्छादयित्वा प्रायः ३०-३५ निमेषान् यावत् वा यावत् केकस्य केन्द्रे प्रविष्टः दन्तकणिका स्वच्छः न निष्पद्यते तावत् यावत् पचन्तु ।
- ८. केक-कड़ाहीं घटात् निष्कास्य केकं निष्कासयितुं पूर्वं सम्पूर्णतया शीतलं कुर्वन्तु ।
- 9. ओवनस्य उपयोगं विना स्वस्य चॉकलेट् केकस्य आनन्दं लभत!