सबुदान वडा

सामग्री:
- सबुदाना | साबूदाना १ चष
- जलम् | यदा १ चप
- मूंगफली | मूंगलीफ ३/४ कप
- जीराबीज | बुबुत जीरा १ तस्प
- हरितचिली | हरी मि.च् २-३ नं. (CRUSHED)
- निम्बूरसः | 1/2 सं.
- शर्करा | शक्कर 1 TBSP
- लवणम् | नमो रसते (आप सेन्ध नाम क भी इसेमाल कर सकते है)
- आलू | आलू ३ मध्यम आकार (उबला)
- नवीन धनिया | दान धन लघु हस्तौ
- कुरपत्राणि | को पत्ता ८-१० न. (CHOPPED)
विधिः :
- साबूदानं चलनी & जलस्य उपयोगेन सम्यक् प्रक्षाल्य, एतेन मुक्तिः भविष्यति अतिरिक्तं स्टार्चं यत् वर्तते, तान् कटोरे स्थानान्तरयन्तु & तस्य उपरि जलं पातयन्तु, न्यूनातिन्यूनं ४-५ घण्टाः यावत् सिक्तं कुर्वन्तु।
- सिक्तं कृत्वा साबुदाना सुन्दरं फूत्करिष्यति & ते भवितुं सज्जाः भविष्यन्ति used for making the vadas.
- अधुना एकस्मिन् कड़ाहीयां सर्वाणि मूंगफलीनि योजयन्तु & मध्यमज्वालायां भर्जयन्तु, एतस्याः प्रक्रियायाः अनुसरणं कृत्वा मूंगफलीभ्यः सुन्दरं कुरकुरा बनावटं प्राप्स्यति & एतत् भवतः कृते छिलनं अपि सुकरं करिष्यति them.
- एकदा ते भृष्टाः भवन्ति तदा तान् स्वच्छे पाकशाला-नैपकिन्-उपरि स्थानान्तरयन्तु & नैपकिनस्य सर्वान् कोणान् एकत्र आनयन् एकं पुटं निर्मायन्तु, ततः नैपकिन-द्वारा मूंगफली-घर्षणं आरभत, एतेन मूंगफली-छिल्लनं कर्तुं साहाय्यं भविष्यति .
- तेषां छिलकानन्तरं चलनीप्रयोगेन छिलकान् मुक्तं कुर्वन्तु, मूंगफलीनां उपरि लघुतया वायुः फूत्कृत्य अपि तथैव कर्तुं शक्नुवन्ति ।
- अधुना मूंगफलीः क chopper & grind them coarsely.
- मिश्रणं कर्तुं मूंगफलीभिः सह विशाले कटोरे सिक्तं साबुदानं योजयन्तु, ततः वडस्य अवशिष्टानि सर्वाणि सामग्रीनि योजयन्तु, भवन्तः आलूकं हस्तेन पिष्टुं प्रवृत्ताः भविष्यन्ति while adding them into the bowl.
- हस्तेन सर्वाणि अवयवानि लघुतया एकत्र मिश्रयितुं आरभत, एकदा सर्वं सम्यक् संयोजितं जातं चेत् मिश्रणं पिष्टुं आरभत, सौम्यः इति सुनिश्चितं कुरुत, केवलं लघुतया मर्दयितुं अर्हति सर्वं बध्नातु, अतिरिक्तं दबावं प्रयोज्य साबुदानं मर्दयिष्यति & भवतः वडानां बनावटं नाशयिष्यति।
- भवतः मिश्रणं सज्जं वा इति परीक्षितुं हस्ते मिश्रणस्य चम्मचम् आदाय & गोल-गोलं कर्तुं प्रयतस्व, यदि the roundel holds its shape nicely then your mixture is ready.
- वडानां आकारं दातुं हस्तेषु अत्यल्पं जलं प्रयोजयन्तु, मिश्रणस्य चम्मचम् आदाय & तस्य अन्तः निपीड्य गोलम् कुर्वन्तु your fist & rotating it.
- एकदा भवता गोलः निर्मितः चेत्, हस्ततलयोः मध्ये थपथप्य & निपीडनं कृत्वा पट्टी-आकारं समतलं कुर्वन्तु, सर्वान् वडान् समानरूपेण आकारयन्तु ।
- वदाः तापतैलं कढाईयां वा गहने कड़ाहीयां भर्जयितुं तैलं मध्यमतया उष्णं वा १७५ C परितः वा भवेत्, सावधानीपूर्वकं वडाः उष्णतैले पातयन्तु & प्रारम्भिकनिमेषं यावत् न क्षोभयन्तु अन्यथा वडाः भग्नाः भवेयुः वा मकरेण सह लप्यताम्।
- वदाः मध्यमज्वालायां यावत् कुरकुरा & सुवर्णभूरेण न भवन्ति तावत् भर्जयन्तु, मकरेण उपयुज्य तान् निष्कासयन्तु & चलनीयां स्थापयन्तु यथा सर्वं अतिरिक्तं तैलं स्रवति।
- भवतः कुरकुराः उष्णसाबुदानवडाः सज्जाः सन्ति।