चना मेयो नुस्खा

सामग्री:
400ml चटनीस्य डिब्बा (मोटेन 3/4 कप एक्वाफाबा)
1 चम्मच निम्बूरसः
1 चम्मच डिब्बाबंद चना
1 चम्मच डिजोन सर्षप
1 3/4 कपस्य... द्राक्षाबीजं वा वनस्पततैलं (अधिकं घनतरं मेयो प्राप्तुं किञ्चित् अधिकं बूंदाबांदीं कुर्वन्तु)
उदारं चुटकी गुलाबी लवणं
(वैकल्पिकं मसालेदारं मेयो) २ भागेषु मेयो
मध्ये १ भागं गोचुजङ्गं योजयन्तु
दिशा:
1. चटनीजलस्य (एक्वाफाबा) डिब्बां लघुकड़ाहीयां रिक्तं कुर्वन्तु
2. एक्वाफाबा मध्यम उच्चतापे ५-६min यावत् प्रायः हलचलं कृत्वा उष्णयन्तु
३. एकस्मिन् विशाले मिश्रणकटोरे किञ्चित् हिमम् योजयन्तु, ततः हिमस्य उपरि लघुतरं कटोरा स्थापयन्तु
४. चटनीजलं पातयित्वा शीतं यावत् क्षोभयन्तु
५. निम्बूरसं १ चम्मच चटनी
६ च योजयन्तु । मिश्रणं ब्लेण्डर् मध्ये स्थानान्तरयित्वा डिजोन् सर्षपं
7. चटनीं चूर्णं कर्तुं उच्चतमसेटिंग् इत्यत्र मिश्रणं कुर्वन्तु। ततः, मध्यमतः मध्यमपर्यन्तं उच्च
८. शनैः शनैः तैलं पातयन्तु। मेयो घनीभूतुं आरभेत (आवश्यकतानुसारं गतिं समायोजयन्तु, स्पन्दनं च कुर्वन्तु)
9. मेयो मिश्रणकटोरे स्थानान्तरयित्वा गुलाबी लवणस्य उदारं चुटकीं योजयन्तु। संयोजयितुं