रवा वडा नुस्खा

सामग्री
- इति
- रव (सुजी)
- दधि
- अदरक
- करीपत्राणि
- हरितमरिच
- धनियापत्राणि
- बेकिंग सोडा
- जल
- तैल इति
रव वडा नुस्खा | क्षणिक रवा मेदु वडा | सुजी वडा | sooji medu vada विस्तृत फोटो एवं विडियो नुस्खा सहित। सूजी वा सूजी वा सह पारम्परिकं मेडु वडा नुस्खं सज्जीकर्तुं सुलभः द्रुतश्च मार्गः। इदं समानं आकारं, स्वादं, बनावटं च वहति परन्तु पीसनस्य, सिञ्चनस्य, अधिकं महत्त्वपूर्णं किण्वनस्य विचारस्य च उपद्रवं विना। एते सहजतया सायं चायसमयस्य जलपानरूपेण वा पार्टीप्रारम्भरूपेण वा सेवितुं शक्यन्ते, परन्तु प्रातःकाले प्रातःभोजार्थं इडली, डोसा च सह सेवितुं शक्यन्ते रवा वडा नुस्खा | क्षणिक रवा मेदु वडा | सुजी वडा | sooji medu vada with step by step photo and video नुस्खा। vada अथवा south indian deep fried fritters इति प्रातःकाले प्रातःभोजस्य सायंकाले च जलपानस्य लोकप्रियविकल्पेषु अन्यतमः भवति । सामान्यतया एते वडा’s मसूरस्य विकल्पेन वा मसूरस्य संयोजनेन वा क्रिस्पी जलपानं निर्मातुं निर्मीयन्ते । तथापि मसूरेण सह सज्जीकरणं कालग्राहकं कपटपूर्णं च भवितुम् अर्हति अतः अस्य नुस्खायाः वञ्चनसंस्करणं अस्ति तथा च रवावडा एतादृशं तत्क्षणिकसंस्करणम् अस्ति।