निम्बू मरिच कुक्कुट

निम्बूमरिचकुक्कुट
सामग्री:
- इति
- कुक्कुटस्तन
- निम्बूमरिचस्य मसाला
- निम्बू
- लशुन इति
- घृत इति
सप्ताहरात्रौ भोजनं केवलं अस्मिन् निम्बूमरिचकुक्कुटेन सह अधिकं सुलभं जातम्। कुक्कुटस्य स्तनं उज्ज्वलेन तीक्ष्णेन च निम्बूमरिचस्य मसालेन लेपितं भवति, सुवर्णं यावत् दग्धं भवति, ततः उत्तमनिम्बूलशुनमक्खनचटनीयाः बूंदाबांदी भवति अहं सर्वदा वदामि यत् सरलं सर्वोत्तमम् अस्ति, अस्य निम्बूमरिचकुक्कुटस्य विषये च निश्चितरूपेण एवम् अस्ति। अहं व्यस्तः gal, अतः यदा अहं शीघ्रं मेजस्य उपरि स्वादिष्टं भोजनं प्राप्तुम् इच्छामि तदा एतत् मम गन्तुं नुस्खा अस्ति। तथा च स्वादस्य दृष्ट्या मम ग्रीकनिम्बूकुक्कुटस्य कुक्कुटस्य च पिकाटा-योः मध्ये प्रायः क्रॉस्-मध्ये अस्ति, परन्तु स्वकीयेन प्रकारेण अद्वितीयम्। अतः शीघ्रं, सुलभं, आरोग्यकरं, स्वादिष्टं च - किं न प्रेम्णः?!