किचन फ्लेवर फिएस्टा

रात्रौ व्रीहिः नुस्खा

रात्रौ व्रीहिः नुस्खा

सामग्री

  • १/२ चषकं लुलितं व्रीहि
  • १/२ चषकं अमधुरं बादामदुग्धं
  • १/४ चषकं ग्रीकदधि
  • १ चम्मच चिया बीजानि
  • १/२ चम्मच वेनिला अर्क
  • १ चम्मच मेपल् सिरप
  • लवणस्य चुटकी

रात्रौ व्रीहिस्य सम्यक् बैचः कथं निर्मातव्यः इति ज्ञातव्यम्! इदं सरलतमेषु, नो-कुक् प्रातःभोजनस्य व्यञ्जनेषु अन्यतमम् अस्ति यत् सप्ताहे पूर्णे आनन्दं प्राप्तुं स्वस्थं ग्राब-एण्ड्-गो प्रातःभोजनं त्यक्ष्यति। बोनस - अनन्तरूपेण अनुकूलनीयम् अस्ति! यदि भवान् स्वस्थप्रातःभोजनविचारं प्रेम करोति परन्तु प्रातःकाले सम्पूर्णं कार्यं कर्तुम् इच्छति तर्हि रात्रौ व्रीहिः भवतः कृते निर्मितः आसीत् । प्रामाणिकतया, इदं यथा सुलभं यथा द्वे द्वे द्रव्ये एकस्मिन् जारे क्षोभयित्वा, शीतलकस्य अन्तः स्थापयित्वा, परेण प्रातःकाले आनन्दं लभते अधिकं, भवन्तः सम्पूर्णसप्ताहं यावत् रात्रौ व्रीहिं भोजनं कर्तुं शक्नुवन्ति!