रासमलै नुस्खा

सामग्री:
- इति
- चीनी (शर्करा) - १ कप
- पिस्ता (पिस्ता) - १/४ कप (स्लिव)
- बदम (बादाम) - १/४ कप (स्लिवर)
- एलैचि (इलायची) a pinch
- केसर (केसर) - १०-१२ तार
- दुग्धं १ लीटर
- जलं १/४ चषक + सिरका २ चम्मच
- आवश्यकरूपेण हिमघटाः
- कुक्कुटस्टार्च १ चम्मच
- शर्करा १ कप
- जलं ४ चषकम्
- दुग्धं १ लीटर
विधि:
एकं बृहत् आकारस्य माइक्रोवेव सुरक्षितं कटोरा गृहीत्वा सर्वाणि सामग्रीनि योजयित्वा सम्यक् मिश्रयन्तु, माइक्रोवेव मध्ये उच्चशक्त्या १५ निमेषान् यावत् पचन्तु। रसमलाई कृते भवतः मसाला दुग्धं सज्जम् अस्ति। कक्षतापमानं यावत् शीतलं कुर्वन्तु। अतिरिक्तं आर्द्रतां दूरीकर्तुं मलस्यवस्त्रं सम्यक् निपीडयन्तु। निपीडितं चेनं बृहत् आकारस्य थाली उपरि स्थानान्तरयन्तु, चेनाम् क्रीम कर्तुं आरभत। चेनः थालात् निर्गन्तुं आरभते एव लघुहस्तैः चेनं सङ्गृह्यताम् । अस्मिन् स्तरे भवन्तः बन्धनार्थं कुक्कुटस्टार्चं योजयितुं शक्नुवन्ति । शर्करा-सिरपस्य निर्माणार्थं विशाल-आकारस्य माइक्रोवेव-सुरक्षितं कटोरा गृहीत्वा यस्य उद्घाटनं विस्तृतं भवति, जलं शर्करा च योजयित्वा शर्करा-कणिकाः विलीनाः कर्तुं सम्यक् क्षोभयन्तु, उच्चशक्त्या १२ निमेषान् यावत् अथवा यावत् चाशनी उबालितुं न आरभते तावत् माइक्रोवेव-मध्ये पचन्तु टिक्की आकारं दातुं चेना लघु संगमरमर आकारस्य गोलरूपेण विभज्य, लघु आकारस्य टिक्की आकारं दातुं आरभत, तान् स्वस्य हस्ततलयोः मध्ये आकारं दत्त्वा, अल्पं दबावं प्रयोज्य वृत्तगत्या करणीयम्। चेना टिक्की आर्द्रवस्त्रेण यावत् भवन्तः सम्पूर्णं बैचस्य आकारं न ददति तावत् यावत् आच्छादयन्तु, येन चेनाः शुष्कं न भवन्ति । चाशनी क्वथति एव तत्क्षणमेव आकारयुक्तानि टिकिस्-इत्येतत् पातयित्वा क्लिङ्ग-वेष्टनेन आच्छादयन्तु, दन्त-कटिना च छिद्राणि कर्तुं चुभयन्तु, उच्च-शक्त्या १२ निमेषान् यावत् माइक्रोवेव-मध्ये क्वथन-सिरपे चेनाम् पचन्तु ।