किचन फ्लेवर फिएस्टा

चिकन चंगेजी

चिकन चंगेजी
  • कुक्कुट | से १ किलो (CURRY CUT)
  • लवण | नमो स्वादु
  • काश्मीरी लाल मिर्चचूर्ण | चश्मीरी लालच मि पाउ कौ 1 TBSP
  • कुमिन चूर्ण | जी पाराउ 1 तस्प
  • कोरिअण्डर चूर्ण | धन पाउच 1 TSP
  • गराम मासला | माना च A PINCH
  • अदरक लहसुन पेस्ट | अदरक लेहसुन कि पेस्ट २ टीबीएसपी
  • ग्रीन मिर्च पस्टे | हरी मिर्च कि पेस्ट १ टीबीएसपी
  • लेमनरस | निंबू कारु 1 TSP
  • तैल | gene 2 TBSP

विधिः - कुक्कुटस्य मैरिनेट् कर्तुं एकस्मिन् कटोरे स्थानान्तरयन्तु & खण्डेषु कटौतीं कुर्वन्तु, ततः रुचिनुसारं लवणं, कश्मीरी रेड मिर्च चूर्णं & मैरिनेड् इत्यस्य अवशिष्टानि सामग्रीनि योजयन्तु , mix well & coat the chicken well with the marinade, भवन्तः कुक्कुटं रात्रौ यावत् मैरिनेट् कर्तुं शक्नुवन्ति अथवा भवन्तः प्रत्यक्षतया अपि पचितुं शक्नुवन्ति। कुक्कुटं पाकयितुं उष्णकड़ाहीयां तैलं योजयन्तु & एकवारं तैलं गरमं जातं चेत् कड़ाहीयां कुक्कुटं योजयन्तु & एकस्मिन् पार्श्वे उच्चज्वालायाः उपरि २-३ मिनिट् यावत् पचन्तु ततः तत् पलटन्तु, ततः आच्छादयन्तु & मध्यमज्वालायां १०- १२ निमेषाः, भवता कुक्कुटं सम्पूर्णतया पचितुं न प्रयोजनम्। एकवारं ७५% पक्त्वा कुक्कुटं कटोरे स्थानान्तरयन्तु & अवशिष्टं मेदः कुक्कुटस्य उपरि कड़ाहीयां पातयन्तु। भवतः कुक्कुटः सज्जः अस्ति। आधारग्रेवी निर्मातुं प्रथमं टमाटरं ब्लान्च् कर्तुं, टमाटरस्य उपरि क्रॉस् कट् कृत्वा & क्वथने जले योजयित्वा 10 निमेषान् यावत् उष्णं कर्तुं आवश्यकं भविष्यति। १० निमेषान् यावत् उष्णीकृत्य मकरेण उपयुज्य तान् छानयन्तु & कटोरे स्थानान्तरयन्तु। एकदा टमाटरः शीतलं जातं चेत्, तान् मिक्सर ग्राइण्डर जारे योजयन्तु & स्थूलप्यूरीरूपेण पिष्टयन्तु। एकं हण्डी वा एकं विशालं कढाई अधिकं तापयन्तु, ततः तैलं योजयन्तु & सुन्दरं तापयन्तु अपि, एकवारं तैलं उष्णं जातं चेत् कटे प्याजं योजयन्तु & मध्यम उच्चज्वालायाः उपरि पचन्तु यावत् ते नियमितान्तरेण हलचलं कुर्वन् सुवर्णभूरेण न भवन्ति। एकदा प्याजाः हल्के सुवर्णभूरेण भवन्ति तदा अदरकस्य लशुनस्य पेस्टं योजयित्वा, क्षोभयन्तु & यावत् प्याजाः सुवर्णभूरेण न भवन्ति तावत् पचन्तु। एकदा प्याजाः सुवर्णभूरेण भवन्ति तदा ज्वाला न्यूनीकृत्य सर्वाणि चूर्णमसालानि योजयन्तु & तत्क्षणमेव उष्णजलं योजयन्तु, सम्यक् क्षोभयन्तु & मसालान् ३-४ निमेषान् यावत् वा यावत् तैलं पृथक् न भवति तावत् पचन्तु। एकदा तैलं पृथक् भवति तदा टमाटरस्य प्यूरी & लवणं योजयन्तु, सम्यक् हलचलं कुर्वन्तु ततः मध्यमज्वालायां 20-25 मिनिट् यावत् ग्रेवीं आच्छादयन्तु & पचन्तु & चिकन चेन्जजी कृते भवतः आधारग्रेवी सज्जा भविष्यति।

विधिः : अन्तिमग्रेवी निर्मातुं उच्चज्वालायां तवा सेट् कुर्वन्तु & एकदा उष्णं जातं चेत् तैलं योजयन्तु & अपि सुन्दरं तापयन्तु। अग्रे दधि, ताजा क्रीम, गरम मसाला, पीतमिरिचचूर्णं & लवणं च सह आधारग्रेवी योजयन्तु, सम्यक् हलचलं कुर्वन्तु & नियमितान्तरेण हलचलं कुर्वन् उच्चज्वालायां 20-25 मिनिट् यावत् पचन्तु। २०-२५ निमेषान् यावत् पचित्वा ग्रेवी कृष्णा भविष्यति, ततः पक्वं कुक्कुटं ग्रेवीमध्ये हरितमरिचैः, चाट मसाला, कसुरी च सह योजयन्तु & सम्यक् मिश्रयन्तु। अधुना न्यूनज्वालायां ५-१० निमेषान् यावत् पचन्तु यावत् कुक्कुटः पूर्णतया पचति & तैलं पृथक् न भवति। १० मिनिट् यावत् पचित्वा ताजा धनिया सिञ्चन्तु & भवतः कुक्कुटस्य changezi सज्जं भवति। तण्डूरी रोटी सह उष्णं सेवन्तु।