किचन फ्लेवर फिएस्टा

DHABA STYLE मिश्रित शाक

DHABA STYLE मिश्रित शाक
तत्व अदरकस्य लशुनस्य पेस्टस्य कृते 6-7 लशुन लहून, लहन् १ इंच अदरक, छिलका, स्लाइस, अदरक २-३ हरित मरिच, कम मसालेदार, हरी मिर्च रसानुरूपं लवणं नमो कनकअनुसारि धाबा स्टाइल मिक्स वेज के लिये १ चम्मच तैल,पीले १ चम्मच जीरे, जीरा तैयार अदरक लहसुन पेस्ट, उपलब्ध हुआ अदरक लहसुन का पेस्ट ३ मध्यम आकार प्याज, कटा, प्याज 1⁄2 चम्मच घी, घी १ 1⁄2 चम्मच धनिया चूर्ण, धन पाउच 1⁄2 चम्मच हल्दी चूर्ण, हली पादीउ 1 चम्मच कश्मीरी लाल मिर्च चूर्ण, कश्मीरी लाल मिर्च पार्चा ३ मध्यम आकार टमाटर, कटा, टमाटर १ चम्मच घी, घी 1⁄4 चषकम् जलम्, जलम् १ मध्यम आकारे गाजर, पासा, गाजर अल्पं जलं, २ चम्मच ताजा हरी मटर, हरे मटर 1⁄3 कप मशरूम, चतुर्थांशं छित्त्वा, मशरूम 1⁄2 कप फूलगोभी, पुष्प, फूल गोभी 1⁄4 चषकम् जलम्, जलम् १०-१५ फ्रेंच ताम्बूल, मोटेन कटित, बीन्संस अल्पं जलं, २-३ चम्मच पनीर, लघु घने कट, पनीर 1⁄4 चम्मच शुष्क मेथी पत्र, कुचल, कसूरी मे १ चम्मच घृत, घन,मक्खन अलङ्कारार्थम् पनीर, कसा हुआ, पनीर एक चुटकी शुष्क मेथीपत्र, चूर्ण, कसूरी मे बी धनिया टहनी, धन पत्ता सज्जीकरणसमयः १०-१५ मिनिट् पाकसमयः २५-३० मिनिट् सेव 2-4 प्रक्रिया अदरकस्य लशुनस्य पेस्टस्य कृते उलूखलस्य मुसलस्य मध्ये लशुनं, अदरकं, हरितमरिचं, लवणं च स्वादेन योजयन्तु । मर्दयित्वा स्निग्धं पेस्टं कृत्वा अग्रे उपयोगाय पार्श्वे स्थापयन्तु। धाबा स्टाइल मिक्स वेज के लिये अतल्लीन कदाई वा हण्डी वा एकवारं उष्णं जातं चेत् तैलं योजयित्वा जीरकं योजयित्वा सम्यक् स्फुटतु। अदरकस्य लशुनस्य पेस्टं योजयित्वा सम्यक् तप्तं कुर्वन्तु। प्याजं योजयित्वा उच्चज्वालायां १०-१२ सेकेण्ड् यावत् क्षोभयन्तु, पश्चात् घृतं योजयित्वा किञ्चित्कालं यावत् पक्त्वा कुर्वन्तु। एकदा प्याजाः सुवर्णभूरेण भवन्ति तदा धनियाचूर्णं, हल्दीचूर्णं च योजयित्वा एकनिमेषं यावत् पक्त्वा । अधुना कश्मीरी-रक्त-मरिच-चूर्णं, टमाटरं च योजयित्वा सम्यक् तर्जयन्तु । मसाला पक्त्वा जलं योजयित्वा ५ निमेषान् यावत् पचन्तु । अधुना गाजरं योजयित्वा पचन्तु, एकदा गाजरं पचति चेत् हरितमटरं, मशरूम, फ्रेंचबीन्स्, फूलगोभी, जलं च योजयित्वा सम्यक् मिश्रयित्वा ढक्कनेन आच्छादयित्वा किञ्चित्कालं यावत् पचन्तु। पनीरं, शुष्कमेथीपत्राणि, घृतं च योजयित्वा सम्यक् मिश्रयन्तु। एकदा शाकं सम्यक् पचति। तत् परोक्ष्यपात्रे स्थानान्तरयन्तु। कसालेन पनीरेण, शुष्कमेथीपत्रेण, धनियाविटपेन च अलङ्कृत्य स्थापयन्तु। रोटी सह उष्णं सेवन्तु।