प्याजस्य वलयः

सामग्री:
- इति
- शुक्लानि रोटिकानि यथावश्यं
- आवश्यकरूपेण प्याजस्य बृहत् आकारः
- परिष्कृतं पिष्टं १ चषकं
- कुक्कुटपिष्टं १/३ चषकं
- लवणं स्वादु इति
- कृष्णमरिचम् एकं चुटकी
- लशुनचूर्णं १ चम्मच
- रक्तमरिचचूर्णं २ चम्मच
- बेकिंग पाउडर 1⁄2 चम्मच
- शीतजलं यथावश्यं
- तैल १ चम्मच
- वलयानां लेपनार्थं परिष्कृतं पिष्टम्
- रोटिकानां मसाला कर्तुं लवणं & कृष्णमरिचं
- भर्जनार्थं तैलम्
- मेयोनेज् 1⁄2 कप
- केचप ३ चम्मच
- सर्षपस्य चटनी १ चम्मच
- लालमरिचस्य चटनी १ चम्मच
- लशुनपिष्टं १ चम्मच
- घनदधि १/३ चषक
- मेयोनेज़ १/३ कप
- चूर्णशर्करा १ चम्मच
- सिरका 1⁄2 चम्मच
- नवीन धनिया १ चम्मच (सूक्ष्मकटित)
- लशुनस्य पेस्ट 1⁄2 चम्मच
- आचार मसाला १ चम्मच
विधि:
पन्को ब्रेडक्रम्ब्स् विशेषतया रोटिकायाः श्वेतभागात् निर्मिताः भवन्ति, तान् निर्मातुं प्रथमं रोटिकायाः खण्डस्य पार्श्वभागं छित्त्वा, रोटिकायाः श्वेतभागं घनरूपेण अधिकं छिनत्ति पार्श्वान् न परित्यजन्तु यतः भवन्तः तान् सामान्यरोटिकानां खण्डान् निर्मातुं उपयोक्तुं शक्नुवन्ति येषां बनावटः सूक्ष्मतरः भवति । भवन्तः केवलं तान् ग्राइण्डिंगजारमध्ये पिष्ट्वा अधिकतया कड़ाहीयां टोस्ट् कर्तुं अर्हन्ति यावत् अतिरिक्तं आर्द्रता वाष्पीकरणं न भवति, भवन्तः सूक्ष्मतरं ब्रेड् क्रम्ब्स् न केवलं लेपनार्थं अपितु अनेकेषु व्यञ्जनेषु बन्धनकारकरूपेण अपि उपयोक्तुं शक्नुवन्ति।
अधिकं रोटिकाखण्डान् ग्राइण्डिंगजारमध्ये स्थानान्तरयन्तु, रोटिकाखण्डान् भङ्गयितुं एकवारं द्वौ वा नाडीविधानस्य उपयोगं कुर्वन्तु। न अधिकं जालं कुर्वन्तु यतः अस्माकं रोटिकायाः बनावटस्य आवश्यकता अस्ति ख किञ्चित् स्फुटं कर्तुं, अधिकं पिष्ट्वा तान् चूर्णवत् स्थिरतां करिष्यति तथा च तत् न वयं इच्छामः एकवारं द्वौ वा स्पन्दनं कृत्वा रोटिकानां खण्डान् कड़ाहीयां स्थानान्तरयित्वा, न्यूनतापे निरन्तरं क्षोभयन् टोस्ट् कृत्वा रोटिकायाः आर्द्रतां वाष्पीकरणं करणीयम् टोस्टिंग् कुर्वन् वाष्पं बहिः आगच्छन्तं द्रक्ष्यसि तत् च रोटिकायां आर्द्रतायाः उपस्थितिं सूचयति ।
अतिरिक्तं आर्द्रतां यावत् वाष्पीकरणं न भवति तावत् टोस्ट् कृत्वा निष्कासयन्तु। वर्णपरिवर्तनं न भवतु इति न्यूनतापे टोस्ट् कुर्वन्तु। शीतलं कृत्वा वायुरोधकपात्रे शीतलकस्य अन्तः संग्रहयन्तु ।
विशेषप्याजवलयमज्जनार्थं सर्वाणि सामग्रीनि एकस्मिन् कटोरे सम्यक् मिश्रयित्वा यावत् सेवन्ते तावत् शीतलकं स्थापयन्तु ।
लशुनस्य डुबकी कृते कटोरे सर्वाणि सामग्रीनि मिश्रयित्वा आवश्यकतानुसारं स्थिरतां समायोजयन्तु । यावत् भवन्तः सेवन्ते तावत् शीतलकं स्थापयन्तु।
अचारी डिप् कृते आचार मसाला मेयोनेज् च कटोरे मिश्रयित्वा यावत् सेवन्ते तावत् शीतलकं स्थापयन्तु।
प्याजस्य छिलका कृत्वा १ सेमी स्थूलतायां छित्त्वा, प्याजस्य स्तरं पृथक् कृत्वा वलयः प्राप्तुं शक्नुवन्ति। झिल्लीं निष्कासयन्तु यत् अतीव पतलीस्तरं भवति यत् पारदर्शी भवति & प्याजस्य प्रत्येकस्य स्तरस्य अन्तः भित्तिषु, यदि सम्भवं तर्हि निष्कासयितुं प्रयतध्वं यतः तत् पृष्ठं किञ्चित् स्थूलं करिष्यति तथा च पिष्टकस्य कृते सुलभं भविष्यति लसति ।
इतिपिष्टकं निर्मातुं मिश्रणकटोरा गृहीत्वा सर्वाणि शुष्कसामग्रीणि योजयित्वा एकवारं मिश्रयन्तु, अधिकं शीतलजलं योजयित्वा सम्यक् चोदयन्तु, अर्धघनपिण्डरहितं पिष्टकं कर्तुं पर्याप्तं जलं योजयन्तु, ततः परं तैलं योजयित्वा चोदयन्तु पुनः।
|शुष्कपिष्टेन वलयः लेपनं कृत्वा आरभत, अतिरिक्तं पिष्टं दूरीकर्तुं कम्पयन्तु, बटर-कटोरे अधिकं स्थानान्तरयन्तु तथा च सम्यक् लेपयन्तु, हंसस्य उपयोगं कुर्वन्तु & तत् उत्थापयन्तु येन अतिरिक्तं लेपनं कटोरे अधः पतति, तत्क्षणमेव तस्य सह सुन्दरं लेपं कुर्वन्तु मसालेदाराः पन्को ब्रेडक्रम्ब्स्, सुनिश्चितं कुर्वन्तु यत् भवन्तः क्रम्ब्स् इत्यनेन लेपनं कुर्वन्तः न दबावन्ति यतः अस्माकं आवश्यकता अस्ति यत् बनावटः स्फुटः, क्षुण्णः च भवितुम् अर्हति, किञ्चित्कालं यावत् विश्रामं कुर्वन्तु।
तर्जनार्थं वॉकमध्ये तैलं सेट् कुर्वन्तु, मध्यमज्वालायाम् उष्णतैले लेपितप्याजवलयान् गभीरं भर्जयन्तु यावत् तस्य कुरकुरा & सुवर्णभूरेण वर्णः भवति। चलनीयाः उपरि निष्कासयन्तु येन अतिरिक्तं तैलं निष्कासितम्, भवतः कुरकुरा प्याजवलयः सज्जाः सन्ति। सज्जीकृतैः डुबकीभिः सह उष्णं सेवन्तु अथवा स्वकीयानि डुबकीं कृत्वा सृजनात्मकाः भवितुम् अर्हन्ति ।