किचन फ्लेवर फिएस्टा

प्याज लच्चा पराठा नुस्खा

प्याज लच्चा पराठा नुस्खा
|
  • १ चम्मच रक्तमरिचचूर्णं
  • १/२ चम्मच गरम मसाला
  • स्वादनुसारं लवणं
  • आवश्यकतानुसारं जलं
  • < h2>निर्देशः :

    1. एकस्मिन् कटोरे साकं गोधूमपिष्टं, सूक्ष्मतया कटितं प्याजं, कटितं धनियापत्रं, रक्तमरिचचूर्णं, गरम मसाला, लवणं च मिश्रयन्तु।
    2. जलस्य उपयोगेन मृदुपिष्टे पिष्टं कुर्वन्तु।
    3. पिष्टं समभागेषु विभज्य प्रत्येकं भागं पराथं कृत्वा रोल कुर्वन्तु।
    4. प्रत्येकं पराथं तापिते कड़ाहीयां यावत् भूरेण बिन्दवः न दृश्यन्ते तावत् पचन्तु।
    5. सर्वेषां भागानां कृते प्रक्रियां पुनः कुर्वन्तु।
    6. दधि, अचार, अथवा स्वपसन्दं करी वा सह उष्णं सेवन्तु।