पाय सूप

सज्जीकरणसमयः १० मिनिट्
पाकसमयः ३०-४० मिनिट्
सेव 2-4
तत्व
पायस्य शोधनार्थम्
जल, पनीर
२ चम्मच सिरका, सिरका
लवणं स्वादु, नामक स्वदानसार
१ किलो मेषस्य ट्रोटराः 1⁄2 इञ्च् खण्डेषु कटिताः २, पाय
सूपस्य कृते
१ चम्मच तैल, दूरभाष
२ चम्मच घृतम्, घृतम्
१ खाड़ीपत्रे तेजपत्
२ हरित इलायची, हरि इलायचि
२ कृष्ण इलायची, बडी इलायचि
२ लौङ्ग, लौङ ५-६ काली मरिच, काली मिर्च के दाने
२ बृहत् प्याजः, खण्डः, प्याजः
२ हरितमरिचः, हरि मिर्चः
1⁄2 इंच अदरक, छिलका, स्लाइस, अद्रक
२-३ लशुनौ लहसुन्
few धनिया वाष्प, धनिया के दन्त
घ
दही मिश्रण, तैयर किया हुआ मिश्रन
लवणं स्वादु, नामक स्वदानसार
1⁄4 चम्मच हल्दी चूर्ण, हल्दी चूर्ण
३-४ चषकम् जलं, पाणि
दधिमिश्रणस्य कृते
1⁄3 कप दही, ताडित, दही
1⁄2 चम्मच धनिया चूर्ण, धनिया चूर्ण
1⁄2 चम्मच हल्दी चूर्ण, हल्दी चूर्ण
1⁄2 चम्मच देगी लाल मिर्च चूर्ण, देगी लाल मिर्च चूर्ण
तदकार्थम्
२-३ चम्मच घृतम्, घृतम्
२-४ लवङ्गः, लौङ्गः
एकः चुटकी असफोएटिदः, हीङ्गः
अलङ्कारार्थम्
१ इञ्च अदरक, julienned, Adrak
२ हरितमरिचं विना बीजं सूक्ष्मं खण्डितं हरि मिर्च
तले प्याज, ताला हुआ प्याज
धनिया भाप, कटा, धनिया के दांत निम्बू पच्चर, निबू की तुकरी पुदीना टहनी, पुदीना पट्टा
प्रक्रिया
पायस्य शोधनार्थम्
एकस्मिन् चटनीघटे जलं, सिरका, लवणं च स्वादुरूपेण योजयित्वा जलं गर्जन् उष्णतां प्राप्नुवन्तु । तस्मिन् मेषस्य ट्रोटर्स् योजयित्वा निमेषद्वयं यावत् क्वाथयन्तु । एकदा ट्रोटर्स् स्वच्छाः भवन्ति तदा ज्वाला निष्क्रियं कुर्वन्तु। ट्रॉटर्स् निष्कास्य अग्रे उपयोगाय पार्श्वे स्थापयन्तु।
सूपस्य कृते
प्रेशर कुकरं गृहीत्वा घृतं, तैलं च योजयन्तु। एकदा उष्णं जातं चेत् बे पत्रं, कृष्णमरिचस्य कण्ठं योजयन्तु। हरित इलायची, कृष्ण इलायची, लवङ्गं च योजयित्वा सम्यक् स्फुटतु। प्याजं, लशुनं, अदरकं, हरितमरिचं च योजयित्वा सम्यक् तप्तं कुर्वन्तु। एकदा प्याजाः गुलाबीवर्णं भवन्ति तदा मेषस्य ट्रॉटर्स् योजयित्वा हल्के भूरेण वर्णेन यावत् सुन्दरं पचन्तु। अधुना, सज्जीकृतं दधिमिश्रणं योजयित्वा सम्यक् मिश्रयन्तु । स्वादु लवणं, हल्दीचूर्णं, जलं च योजयित्वा सर्वं सम्यक् मिश्रयन्तु। तदनन्तरं ढक्कनेन आच्छादयित्वा मध्यमज्वालायां चतुः पञ्च सीटी गृहीत्वा । पायस्य सम्यक् पक्वं जातं चेत् ज्वालाम् अवरम्भयन्तु । ढक्कनं उद्घाट्य सूपं विशाले कटोरे छानयित्वा अग्रे उपयोगाय पार्श्वे स्थापयन्तु। अधुना, सज्जीकृतं तडकं तनावसूपस्य उपरि पातयित्वा, मेषस्य ट्रॉटर्स् योजयित्वा, तत् हलचलं ददातु। पुनः सज्जीकृतं सूपं हण्डीमध्ये स्थापयित्वा ५ निमेषान् यावत् उष्णं न भवति तावत् पचन्तु। मेषस्य ट्रोटरैः सह सूपकटोरे स्थानान्तरयन्तु। धनियाकाण्डेन, तले प्याजेन, अदरकेन, निम्बूकीलेन, पुदीनापत्रैः च अलङ्कृत्य उष्णं परोक्ष्यताम्।
दधिमिश्रणस्य कृते
एकस्मिन् कटोरे दधिं, धनियाचूर्णं, हल्दीचूर्णं, देगी रक्तमरिचचूर्णं च योजयित्वा सम्यक् मिश्रयन्तु। अग्रे उपयोगाय पार्श्वे एव स्थापयन्तु।
तदकार्थम्
एकस्मिन् लघुकड़ाहीयां एकवारं उष्णं जातं चेत् घृतं योजयन्तु, लवङ्गं, असफोएटिडा, योजयन्तु, सम्यक् स्फुटतु।