किचन फ्लेवर फिएस्टा

BUTTER CHICKEN इति

BUTTER CHICKEN इति

सामग्री

ग्रेवी
कृते ४ बृहत् टमाटराः, अर्धभागे कृत्वा
२-३ बृहत् प्याजः, खण्डितः
३-४ लशुनफल
१ इञ्च-अदरकं, खण्डितं
१ चम्मच देगी मिर्च
५-६ लवङ्ग
१ इञ्च-दालचीनी यष्टि
३ खाड़ीपत्राणि
५-६ कृष्णमरिचको
२ हरित इलायची
२ चम्मच घृत
लवणं स्वादु

ति

घृतकुक्कुटस्य कृते

2 चम्मच घृत
१ चम्मच रेड मिर्च चूर्ण
१ चम्मच धनियाचूर्ण
तैयार ग्रेवी
३ चम्मच ताजा क्रीम
१ चम्मच मधु
पक्त्वा तंदूरी कुक्कुटं, खण्डितं
१-२ बिन्दुः केवरा जल
१ चम्मच शुष्कमेथीपत्राणि, टोस्टेड् & कुचलितानि
दग्धः अङ्गारः
१ चम्मच घृत
ताजा क्रीम
धनिया स्प्रिग

प्रक्रिया

इति

आधार ग्रेवी
कृते • एकस्मिन् भारीतले कड़ाहीयां 1⁄2 कपजलं योजयन्तु।
• टमाटरं, प्याजं, लशुनं, अदरकं, डेगी मिर्चं च सर्वाणि सम्पूर्णानि मसालानि योजयन्तु। सम्यक् मिश्रयन्तु।
• 11⁄2 चम्मच घृतं, लवणं च योजयित्वा सम्यक् मिश्रयन्तु। १५ निमेषान् यावत् पाकं आच्छादयन्तु।
• टमाटरः मृदुः जातः चेत् हस्तमिश्रकेन ग्रेवीं स्निग्धं यावत् मिश्रयन्तु।
इति • ग्रेवीं छाननेन छानयन्तु।

इति

मक्खनकुक्कुटस्य कृते
• एकस्मिन् कड़ाहीयां घृतं योजयित्वा द्रवितुं ददातु। रक्तमरिचचूर्णं धनियाचूर्णं च योजयित्वा एकनिमेषं यावत् पचन्तु।
इति • सज्जीकृतं ग्रेवीं पातयित्वा सम्यक् मिश्रयित्वा २-३ मिनिट् यावत् पचन्तु।
इति • ताजा क्रीम, मधु, खण्डितं तंदूरी कुक्कुटं च योजयित्वा सम्यक् मिश्रयित्वा ३-४ निमेषान् यावत् पचन्तु।
इति • केवराजलं, शुष्कमेथीपत्राणि च योजयित्वा २ मिनिट् यावत् पचन्तु।
इति • एकस्मिन् लघुधातुकटोरे दग्धं अङ्गारं योजयित्वा ग्रेवीमध्ये स्थापयन्तु।
इति • अङ्गारस्य उपरि घृतं पातयित्वा तत्क्षणमेव ढक्कनेन आच्छादयन्तु, धूमकेतुस्वादार्थं २-३ मिनिट् यावत् स्थापयन्तु। एकदा कृत्वा अङ्गारकटोरा निष्कासयन्तु।
इति • मक्खनकुक्कुटं परोजकटोरे स्थानान्तरयन्तु। ताजा क्रीम, धनिया शाखा च अलङ्कृत्य। रोटी वा तण्डुलेन सह उष्णं सेवयेत्।

इति