किचन फ्लेवर फिएस्टा

पराथ आलू लपेट

पराथ आलू लपेट

सामग्री :

  • प्याज (प्याज) कटाह २ मध्यम
  • सिरका (सिरका) १⁄४ कप
  • जलम् 1⁄2 कप
  • हिमालयनगुलाबी लवणं १ चम्मचं वा स्वादु
  • आलू (आलू) उष्णं ५००g
  • हरा धनिया (नवीन धनिया) कटा मुष्टि
  • < li>हिमालयनगुलाबी लवणं १ चम्मचं वा स्वादये
  • लाल मिर्च (लालमरिच) मर्दितं 1⁄2 चम्मच
  • गरम मसाला चूर्णं 1⁄2 चम्मच
  • तंदूरी मसाला १ चम्मच< /li>
  • मरिचलशुनचटनी २ चम्मच
  • मेयोनेज् २ चम्मच
  • सादा पराठा
  • पाकतैलं १-२ चम्मच
  • बन्द गोभी (गोभी) सूक्ष्म खण्डित
  • शिमला मिर्च (Capsicum) julienne
  • पोडिना रैता (पुदीना दधि चटनी)
  • स्वादनुसार पपरीका चूर्ण
  • /ul>

    दिशा:

    -एकस्मिन् कटोरे,प्याजं, सिरका, जलं, गुलाबी लवणं च योजयित्वा सम्यक् मिश्रयन्तु & यावत् परोक्ष्यते तावत् सिक्तं कुर्वन्तु।

    | & मिश्रणं यावत् सम्यक् संयोजितं न भवति।

    -पराठे ३-४ चम्मच सज्जं आलूपूरणं योजयित्वा & समानरूपेण प्रसारयन्तु।

    -कपाटस्य उपरि पाकतैलं योजयित्वा & तापयन्तु।

    -इत्यत्र पाकतैलं योजयित्वा तप्तं कुर्वन्तु।

    p>

    -पराठं (आलूपक्षं अधः) स्थापयन्तु & १-२ मिनिट् यावत् पचन्तु।

    -पराठस्य अर्धभागे पलटन्तु, गोभी, सिरका-सिक्तं प्याजं, शिमला, पुदीना च योजयित्वा प्रसारयन्तु दधिचटनी, पपरीकाचूर्णं, पराथस्य परं पार्श्वे प्लवन्तु (४-५ करोति) & सेवन्तु!