प्रतिलिपिः मैक्डोनाल्ड्स् चिकन सैण्डविच्

सामग्री
- १ पाउण्ड् कुक्कुटस्य स्तनम्
- १ चम्मच श्वेत सिरका
- १ चम्मच लशुनचूर्णं
- 1⁄2 चम्मच पपरीका
- 1 चम्मच लवणं
- 1⁄4 चम्मच मरिच
- 2 कप मक्का-खण्ड
- 1⁄2 चम्मच मरिच li>
- 1⁄2 कप पिष्ट
- 2 अण्डानि, ताडितानि
- 4-6 बन्स
- वैकल्पिकं टॉपिङ्ग्स् : मेयो, सलादः, टमाटरः, अचारः, सर्षपः, उष्णचटनी, केचप, बीबीक्यू चटनी इत्यादीनि
निर्देशाः
- मिश्रके अथवा खाद्यसंसाधके मक्कायाः खण्डान् मिश्रयन्तु तथा च... मरिचं यावत् अतीव सूक्ष्मं, पार्श्वे स्थापयन्तु।
- भोजनसंसाधकं मार्जयन्तु, ततः कुक्कुटं, सिरकं, लशुनचूर्णं, पपरीका, लवणं, मरिचं च यावत् पूर्णतया संयोजितं सूक्ष्मतया च निष्कृतं भवति तावत् एकत्र मिश्रयन्तु ४ तः ६ पट्टिकासु रोल कृत्वा मोमकागजरेखायुक्ते प्लेट् अथवा शीट् ट्रे इत्यत्र स्थापयित्वा प्रायः 1⁄2 इञ्च् स्थूलतां यावत्, अथवा इष्टमोटाईपर्यन्तं समतलं कुर्वन्तु। १ घण्टां यावत् फ्रीजरे स्थापयन्तु।
- पिष्टं, अण्डं, कुक्कुटमिश्रणं च पृथक् पृथक् थालीषु अथवा अतल्लीनपात्रेषु स्थापयन्तु ।
- प्रत्येकं पट्टी पिष्टे स्थापयित्वा प्रत्येकं पार्श्वे लघुतया लेपं कुर्वन्तु । ततः प्रत्येकं पार्श्वे अण्डेषु कोटं च स्थापयन्तु। ततः अन्ते उभयतः कुक्कुटमिश्रणे स्थापयन्तु।
- वायुतः भर्जयन्तु, सेकयन्तु, अथवा गभीरं भर्जयन्तु यावत् सुवर्णभूरेण, कुरकुरे, आन्तरिकरूपेण न्यूनातिन्यूनं १६५° F यावत् पच्यन्ते । यदि पक्त्वा भवति तर्हि ४२५° F तापमाने २५-३० निमेषान् यावत्, अथवा यावत् पक्त्वा न भवति तावत् सेकयन्तु ।
- बन्सं टोस्ट् कृत्वा उपरि पक्वं पट्टिकां स्थापयन्तु। यदि इष्टं तर्हि किमपि वैकल्पिकं टॉपिंगं योजयन्तु। सेवन्तु, आनन्दं च कुर्वन्तु!