प्रातःकाले ३ स्वस्थमफिन्स्, सुलभं मफिन् नुस्खा

सामग्री (६ मफिन) : १.
१ व्रीहिपिष्टं चषकं, २.
१/४ कटा अखरोटः, २.
१ चम्मच लसः-रहितं बेकिंग पाउडर, २.
१ चम्मच चिया बीजानि, २.
१ अण्डम्, २.
१/८ कप दधि, २.
२ चम्मच शाकतैलम्, २.
१/२ चम्मच पिष्ट दालचीनी, २.
१/२ चम्मच वेनिला अर्क, २.
१/८ १/४ कप मधु २ चम्मच.स्प, २.
१ सेबः, कटितः, २.
१ कदलीफलं, पिष्टं, २.
दिशानिर्देशाः : १.
एकस्मिन् विशाले मिश्रणकटोरे व्रीहिपिष्टं अखरोटं च, बेकिंग पाउडरं, चियाबीजं च संयोजयन्तु ।
पृथक् लघुकटोरे अण्डं, दधि, तैलं, दालचीनी, वेनिला, मधु च योजयित्वा सम्यक् मिश्रयन्तु ।
शुष्कमिश्रणे आर्द्रं मिश्रणं योजयित्वा सेबं कदलीफलं च शनैः शनैः गुञ्जयन्तु ।
ओवनं 350F यावत् तापयन्तु। मफिन् कड़ाही कागदस्य आस्तरणैः रेखांकयन्तु, चतुर्थांशत्रयपर्यन्तं पूर्णं यावत् पूरयन्तु ।
२० तः २५ निमेषान् यावत् अथवा यावत् मफिनस्य केन्द्रे दन्तकणिका प्रविष्टा स्वच्छा न निष्पद्यते तावत् यावत् सेकयन्तु ।
मफिन्स् १५ निमेषान् यावत् शीतलं कर्तुं ददातु। सेव च ।