किचन फ्लेवर फिएस्टा

प्रातःकाले ३ स्वस्थमफिन्स्, सुलभं मफिन् नुस्खा

प्रातःकाले ३ स्वस्थमफिन्स्, सुलभं मफिन् नुस्खा
सामग्री (६ मफिन) : १. १ व्रीहिपिष्टं चषकं, २. १/४ कटा अखरोटः, २. १ चम्मच लसः-रहितं बेकिंग पाउडर, २. १ चम्मच चिया बीजानि, २. १ अण्डम्, २. १/८ कप दधि, २. २ चम्मच शाकतैलम्, २. १/२ चम्मच पिष्ट दालचीनी, २. १/२ चम्मच वेनिला अर्क, २. १/८ १/४ कप मधु २ चम्मच.स्प, २. १ सेबः, कटितः, २. १ कदलीफलं, पिष्टं, २. दिशानिर्देशाः : १. एकस्मिन् विशाले मिश्रणकटोरे व्रीहिपिष्टं अखरोटं च, बेकिंग पाउडरं, चियाबीजं च संयोजयन्तु । पृथक् लघुकटोरे अण्डं, दधि, तैलं, दालचीनी, वेनिला, मधु च योजयित्वा सम्यक् मिश्रयन्तु । शुष्कमिश्रणे आर्द्रं मिश्रणं योजयित्वा सेबं कदलीफलं च शनैः शनैः गुञ्जयन्तु । ओवनं 350F यावत् तापयन्तु। मफिन् कड़ाही कागदस्य आस्तरणैः रेखांकयन्तु, चतुर्थांशत्रयपर्यन्तं पूर्णं यावत् पूरयन्तु । २० तः २५ निमेषान् यावत् अथवा यावत् मफिनस्य केन्द्रे दन्तकणिका प्रविष्टा स्वच्छा न निष्पद्यते तावत् यावत् सेकयन्तु । मफिन्स् १५ निमेषान् यावत् शीतलं कर्तुं ददातु। सेव च ।