पेरिसियन हॉट चॉकलेट रेसिपी

फ्रेञ्च् हॉट् चॉकलेट् निर्मातुं सामग्रीः :
100g डार्क चॉकलेट
500ml साबुत दुग्ध
2 दालचीनी यष्टयः
1 चम्मच वेनिला
1 चम्मच कोको चूर्णं
1 चम्मच शर्करा
१ चुटकी लवणं
पेरिसस्य हॉट् चॉकलेट् इत्यस्य निर्माणस्य निर्देशाः :
- 100g डार्क चॉकलेट् पतलेन कटयित्वा आरभत।
- ५०० मिलिलीटरं साकं दुग्धं कड़ाहीयां पातयित्वा दालचीनीयष्टिद्वयं वेनिलासारं च योजयन्तु, ततः बहुधा क्षोभयन्तु ।
- यावत् दुग्धं क्वथितुं न आरभते तथा च दालचीनी दुग्धे स्वस्वादं प्रविष्टं न भवति तावत् पचन्तु, प्रायः १० निमेषाः
- दालचीनीयष्टयः निष्कास्य कोकोचूर्णं योजयन्तु । क्षीरे चूर्णं समावेशयितुं चोदन्तु, ततः चलनीद्वारा मिश्रणं छानन्तु ।
- अद्यापि निष्क्रान्तं तापं कृत्वा मिश्रणं चूल्हे पुनः प्रेष्य शर्करा लवणं च योजयन्तु तापयित्वा यावत् चॉकलेट् द्रवति तावत् यावत् क्षोभयन्तु। आतपात् निष्कास्य सेवन्तु।