कुरकुरा हरे पपीता सलाद नुस्खा

- सामग्री:
1 मध्यम हरित पपीता
25g थाई तुलसी
25g पुदीना
लघुखण्ड अदरक
1 फूजी सेब
2 कप चेरी टमाटर
2 खण्ड लशुन
२ हरित मिर्च मरिच
१ लाल मिर्च मरिच
१ चूना
१/३ कप तण्डुलसिरका
२ चम्मच मेपल सिरप
२ १/२ चम्मच सोया सॉस
१ कप मूंगफली - दिशा:
हरितपपीतं छिलन्तु।
पपायं सावधानीपूर्वकं ग्राम्यरूपेण दृश्यमानं खण्डं कृत्वा अधः खण्डयन्तु।
पपीते थाईतुलसीं पुदीनाञ्च योजयन्तु। अदरकं सेबं च अतीव कृशतया माचिसदण्डेषु कृत्वा सलादं योजयन्तु। चेरी टमाटरं कृशं कृत्वा सलादं योजयन्तु।
लशुनं, मरिचमरिचं च सूक्ष्मतया कटयन्तु। १ चूर्णस्य, तण्डुलसिरकस्य, मेपल् सिरपस्य, सोयासॉस् इत्यस्य च रसेन सह तान् एकस्मिन् कटोरे स्थापयन्तु । संयोजयितुं मिश्रयन्तु।
सलादस्य उपरि ड्रेसिंग् पातयित्वा संयोजयितुं मिश्रयन्तु।
एकं कड़ाही मध्यमतापेन तापयित्वा मूंगफली योजयन्तु। ४-५min यावत् टोस्ट् कुर्वन्तु। ततः, मुसलं, उलूखलं च स्थानान्तरयन्तु। स्थूलरूपेण मूंगफली मर्दयन्तु।
सलादं प्लेट् कृत्वा उपरि किञ्चित् मूंगफली सिञ्चन्तु।