किचन फ्लेवर फिएस्टा

कुरकुरा हरे पपीता सलाद नुस्खा

कुरकुरा हरे पपीता सलाद नुस्खा
  • सामग्री:
    1 मध्यम हरित पपीता
    25g थाई तुलसी
    25g पुदीना
    लघुखण्ड अदरक
    1 फूजी सेब
    2 कप चेरी टमाटर
    2 खण्ड लशुन
    २ हरित मिर्च मरिच
    १ लाल मिर्च मरिच
    १ चूना
    १/३ कप तण्डुलसिरका
    २ चम्मच मेपल सिरप
    २ १/२ चम्मच सोया सॉस
    १ कप मूंगफली

  • दिशा:
    हरितपपीतं छिलन्तु।
    पपायं सावधानीपूर्वकं ग्राम्यरूपेण दृश्यमानं खण्डं कृत्वा अधः खण्डयन्तु।
    पपीते थाईतुलसीं पुदीनाञ्च योजयन्तु। अदरकं सेबं च अतीव कृशतया माचिसदण्डेषु कृत्वा सलादं योजयन्तु। चेरी टमाटरं कृशं कृत्वा सलादं योजयन्तु।
    लशुनं, मरिचमरिचं च सूक्ष्मतया कटयन्तु। १ चूर्णस्य, तण्डुलसिरकस्य, मेपल् सिरपस्य, सोयासॉस् इत्यस्य च रसेन सह तान् एकस्मिन् कटोरे स्थापयन्तु । संयोजयितुं मिश्रयन्तु।
    सलादस्य उपरि ड्रेसिंग् पातयित्वा संयोजयितुं मिश्रयन्तु।
    एकं कड़ाही मध्यमतापेन तापयित्वा मूंगफली योजयन्तु। ४-५min यावत् टोस्ट् कुर्वन्तु। ततः, मुसलं, उलूखलं च स्थानान्तरयन्तु। स्थूलरूपेण मूंगफली मर्दयन्तु।
    सलादं प्लेट् कृत्वा उपरि किञ्चित् मूंगफली सिञ्चन्तु।