किचन फ्लेवर फिएस्टा

पनीरस्य गोलकाः

पनीरस्य गोलकाः

पनीरगोलक

तयारीकरणसमयः १५ मिनिट्
पाकसमयः १५-२० मिनिट्
सेवा 4

सामग्री

100 ग्राम मोजरेला पनीर, मसले , मोजरीबा
100 ग्राम संसाधित पनीर, मसले , प्रोसडैस्बा
100 ग्राम पनीर, मसले , पनी
३ मध्यम आलू, उबला , आलू
४-५ ताजा हरी मिर्च, कटा , हरी मिर्च
१ इञ्च अदरक, कटा , अदरक
२ चम्मच धनियापत्र, कटा , धन पत्ता
२ ढेर चम्मच परिष्कृत आटा , मैला
1⁄2 चम्मच देगी लाल मिर्च का चूर्ण , देगी का लाल मिर्च पाउदार
1⁄2 चम्मच अदरक-लहसुन पेस्ट , अदरक लहसुन पेस्ट
साल्ट स्वादे , नमक अनुरूपा
1⁄2 चम्मच बेकिंग सोदा , खाने फेना
3⁄4-1 कप ताजा ब्रेड क्रम्ब्स , ब्रेड क्रम्ब्स / पोहा चूर्ण
1⁄4 कप हार्ड चीज़, काम (भरणार्थ)
1 कप ताजा ब्रेड क्रम्ब्स , ब्राड क्रम्ब्स (For Crumbing)
तैल भर्जन ,टेलेल तलने के

प्रक्रिया

कटोरे मोज़ेरेला पनीरं, संस्कृतं पनीरं, पनीर, आलू च योजयित्वा सर्वाणि एकत्र यावत् सम्यक् मिश्रितं न भवति तावत् मर्दयन्तु।
अधुना हरितमरिचं योजयन्तु , अदरकं, धनियापत्राणि, परिष्कृतं पिष्टं, देगी रक्तमरिचचूर्णं, अदरक-लशुनपिष्टं, लवणं, बेकिंग सोडा, रोटिकायाः ​​खण्डाः च सर्वं सम्यक् मिश्रयन्तु यावत् सर्वं एकत्र न आगच्छति।
मिश्रणस्य भागं गृहीत्वा, किञ्चित् स्थानं कृत्वा between and add a small amount of cheese and roll it to make a ball, repeat this and make balls with shest of the mixture.
परिष्कृतपिष्टं, लवणं, जलं च मिश्रयित्वा स्लरीं कुर्वन्तु, तत् लेपनस्य स्थिरता भवितुमर्हति।
कदाईयां तैलं भर्जनाय तापयितुं स्थापयन्तु।
तथा यावत् एकं पनीरगोलकं गृहीत्वा स्लरीमध्ये स्थापयित्वा ततः रोटिकाखण्डैः सम्यक् लेपयन्तु, अन्येषां सर्वेषां गोलकानां कृते एतां प्रक्रियां पुनः कुर्वन्तु।
अधुना एतानि कन्दुकानि गभीरं भर्जयन्तु मध्यमोष्णतैले सुवर्णभूरेण कुरकुरेण च यावत्।
किञ्चित् टमाटरकेचपेन सह उष्णं सेवयन्तु।