प्रामाणिक गरम खट्टा सूप

- मुख्यसामग्री :
- शुष्कशिताकेकवकस्य २ खण्डाः
- शुष्ककृष्णकवकस्य कतिचन खण्डाः
- ३.५ औंसाः खण्डितं शूकरमांसम् (२ सोयासॉसस्य चम्मच + कुक्कुटस्टार्चस्य २ चम्मच)
- ५ औंस रेशमस्य मृदुस्य वा टोफू, तत् कृशखण्डेषु छित्त्वा
- २ ताडितानि अण्डानि
- १/३ खण्डितगाजरस्य कप
- १/२ चम्मच कीटित अदरकस्य
- ३.५ कप कुक्कुटस्य स्टॉक
निर्देशः :
- शुष्कं शिताके मशरूमं कृष्णकवकं च ४ घण्टां यावत् सिञ्चन्तु यावत् ते पूर्णतया पुनः जलयुक्ताः न भवन्ति । तान् कृशतया खण्डयन्तु।
- शूकरमांसस्य ३.५ औंसं कृशखण्डेषु छित्त्वा । २ चम्मच सोया सॉसेन २ चम्मच मक्कास्टार्चेन च मैरिनेड् कुर्वन्तु। तत् प्रायः १५ निमेषान् यावत् उपविशतु ।
- ५ औंस रेशमस्य मृदुस्य वा टोफू इत्यस्य कृशखण्डेषु छित्त्वा ।
- २ अण्डानि ताडयन्तु ।
- किञ्चित् गाजरं कृशं कृत्वा छित्त्वा shreds.
- अदरकस्य १/२ चम्मचं कीटयन्तु ।
- लघुचटनीकटोरे २ चम्मच मक्कास्टार्च +२ चम्मच जलं एकत्र संयोजयन्तु । यावत् भवन्तः किमपि पिण्डिकां न पश्यन्ति तावत् मिश्रयन्तु ततः १.५ चम्मच सोयाचटनी, १ चम्मचः कृष्णसोयाचटनी, १ चम्मचशर्करा, १ चम्मच लवणं वा स्वादुना वा योजयन्तु । यावत् सर्वं सम्यक् संयोजितं न भवति तावत् मिश्रयन्तु। एतानि Seasoning सन्ति यत् भवद्भिः पूर्वं सूपे योजयितव्यम् ।
- अन्यस्मिन् चटनीकटोरे १ चम्मच नवनीतशुक्लमरिचं ३ चम्मच चीनी कृष्णसिरकं च संयोजयन्तु यावत् मरिचः पूर्णतया वितरितः न भवति तावत् मिश्रयन्तु। एतानि २ सामग्रीनि भवद्भिः आतपं निष्क्रियं कर्तुं पूर्वमेव सूपे योजयितव्यानि।
- क्रमस्य अनुसरणं अतीव महत्त्वपूर्णम् अस्ति। अत एव २ भिन्नानि मसालानां कटोराः निर्मिताः येन अहं भ्रमितः न भवेयम्।
- एकस्मिन् वॉक् मध्ये १/२ चम्मचं कीटितं अदरकं, पुनः जलयुक्तं मशरूमं कृष्णकवकं च, खण्डितं गाजरं, तथा ३.५ कप स्टॉक्। क्षोभं ददातु।
- आच्छादयित्वा क्वाथं कुर्वन्तु । शूकरमांसम् योजयन्तु। मांसं न लप्यते इति परितः क्षोभयन्तु । प्रायः १० सेकेण्ड् वा ददातु। मांसस्य वर्णः परिवर्तनीयः । ततः भवन्तः टोफू योजयन्ति। काष्ठचम्मचस्य उपयोगेन मन्दं क्षोभयित्वा टोफू न भङ्गयितुं प्रयतध्वम् ।
- तत् आच्छादयित्वा पुनः क्वथनं प्रतीक्ष्यताम् । सॉसं पातयन्तु। चटनीम् अयच्छन् सूपं पातयन्तु। ताडितं अण्डं क्षोभयन्तु।
- एतत् समग्रं घटं ३० सेकेण्ड् यावत् पचन्तु येन सर्वाणि सामग्रीनि एकत्र आगन्तुं शक्नुवन्ति।
- अन्यं मसालानां कटोरा - श्वेतमरिचं सिरकं च योजयन्तु। ते एव प्रकाराः घटकाः सन्ति यत् दीर्घकालं पचति चेत् स्वादः क्षीणः भविष्यति। अत एव वयं भवता तापं निष्क्रियं कर्तुं १० सेकेण्ड् पूर्वं योजयामः ।
- भवतः सेवितुं पूर्वं अलङ्कारार्थं स्कैलियन्, सिलेन्ट्रो च एकं गुच्छं योजयन्तु । उपरि १.५ चम्मच तिलतैलं अङ्गुष्ठस्वादाय। भवन्तः च कृताः।