पनीरचटनी सह खस्ता गनोची पास्ता

- पनीरचटनी:
- मखान (मक्खन) २-३ चम्मच
- लेहसन (लशुन) कटा १ चम्मच
- यखनी (स्टॉक) १ & . १⁄२ कप
- मक्कापिष्टं २-३ चम्मच
- दूध (दुग्ध) १ कप
- सुरक्षितं मिर्चचूर्णं (श्वेतमरिचचूर्णम्) १ चम्मच < li>काली मिर्च (काली मरिच) मर्दित 1⁄2 चम्मच
- नामक (लवण) 1/4 चम्मच वा स्वादु
- मिश्रित ओषधी 1 चम्मच
- चेडर पनीर कसा हुआ १ कप
- आलू (आलू) क्वाथ्य 1⁄2 किलो
- अण्डाय कि जरदी (अण्डस्य पिष्टिका) १
- मैदा (सर्वोपयोगी पिष्टम्) 1⁄2 कप
- नामक (लवणम्) 1⁄2 चम्मचम् अथवा स्वादु
- कड़ाहीयां घृतं योजयित्वा द्रवितुं ददातु।
- लशुनं योजयित्वा सम्यक् मिश्रयन्तु।
- स्टॉकमध्ये कुक्कुटपिष्टं योजयित्वा सम्यक् चोदयन्तु।
- अधुना विलीन कुक्कुटपिष्टं, दुग्धं च योजयित्वा सम्यक् चोदयन्तु।
- श्वेतमरिचचूर्णं, कृष्णमरिचमर्दितं, लवणं, मिश्रितौषधीः च योजयन्तु। सम्यक् चोदन्तु & यावत् चटनी घनी न भवति तावत् पचन्तु।
- ... (नुस्खा सम्पूर्णा नास्ति, अधिकविवरणार्थं जालपुटं पश्यन्तु)