भापयुक्त आम चीज़केक

विधि :
1. एकस्मिन् स्टॉक-घटे क्षीरं क्रीमञ्च संयोजयित्वा उष्णतां आनयन्तु।
2. निम्बूरसं योजयित्वा यावत् क्षीरदधिः न भवति तावत् क्षोभयन्तु।
3. मलमपटस्य, चलनीयाः च उपयोगेन दधिं छानन्तु।
4. अतिरिक्तं जलं प्रक्षाल्य निपीडयन्तु।
5. दधिं लवणस्य चिमटेन सह यावत् स्निग्धं न भवति तावत् मिश्रयन्तु।
6. फ्रिजमध्ये स्थापयित्वा सेट् भवतु।
बिस्कुट बेस:
बिस्कुट १४० ग्राम
मक्खन ८० ग्राम (गलितं)
चीज़केक पिष्टिका:
क्रीम चीज ३०० ग्राम
चूर्णशर्करा १/२ कप
मक्कापिष्टं १ चम्मच
घनदुग्धं १५० मिलिलीटर
ताजा क्रीम ३/४ कप
दधि १/४ कप
वेनिला सार १ चम्मच
आम्रस्य प्यूरी १०० ग्राम
निम्बूस्य रसः १ न.
विधिः
१. बिस्कुटं सूक्ष्मचूर्णं कृत्वा द्रवितघृतेन सह मिश्रयन्तु।
2. वसन्तरूपकड़ाहीयां मिश्रणं प्रसारयित्वा शीतलकं स्थापयन्तु।
3. क्रीमचीज, शर्करा, कुक्कुटपिष्टं च मृदुपर्यन्तं ताडयन्तु।
4. घनीभूतं क्षीरं शेषं च सामग्रीं योजयित्वा यावत् संयोजितं तावत् ताडयन्तु।
5. पिष्टकं कड़ाहीयां पातयित्वा १ घण्टां यावत् वाष्पं कुर्वन्तु।
६. शीतलं कृत्वा २-३ घण्टापर्यन्तं शीतलकं स्थापयन्तु।
७. आम्रखण्डैः अलङ्कृत्य सेवन्तु।