पनीर टिक्का बिना टण्डूर

सामग्री
मरिनेड
- 1⁄2 कप दधि
- 1 चम्मच अदरक लशुनस्य पेस्ट
- 1 चम्मच कसुरी मेथि< /li>
- १ चम्मच सर्षपतैलम्
- स्वादनुसारं लवणं
- १ चम्मच कैरोमबीजानि (अजवैन)
- १ चम्मच भृष्टचनापिष्टं (बेसनम्)< /li>
- १ चम्मच देगी मिर्च
- १ चम्मच पञ्चरङ्गाचार पेस्ट
- 1⁄4 चम्मच हल्दीचूर्ण
- 1⁄2 चम्मच हरितशिलमला, घनखण्डेषु छिन्ना
- li>
- 1⁄2 चषकं प्याजं, चतुर्थांशेषु छिन्न
- 1⁄2 चषकं रक्तघण्टामरिचं, घनेषु छिन्न
- 350 ग्राम पनीर, घनेषु छिन्न
तिक्क
- १ चम्मच सर्षपतैल
- २ चम्मच घृत
- कसुरी मेथी अलङ्कारार्थं
- अङ्गार
- li>
- १ चम्मच घृत
प्रक्रिया
दधि, अदरकलशुनपिष्टं, कसुरी मेथी, सर्षपतैलं च कटोरे योजयित्वा सम्यक् मिश्रयन्तु । लवणं, कैरोमबीजं च योजयित्वा सम्यक् मिश्रयन्तु। भृष्टं चनापिष्टं योजयित्वा सम्यक् मिश्रयन्तु। मिश्रणं द्वौ भागौ विभज्य एकस्मिन् भागे डेगी मिर्चं योजयित्वा सम्यक् मिश्रयन्तु। पार्श्वे स्थापयतु। अन्ये अर्धे आचारी पनीर टिक्का कृते पञ्चरङ्गाचार पेस्ट् योजयन्तु। सज्जीकृतयोः मैरिनेड्योः मध्ये हरितं शिमला, प्याजं, रक्तमरिचं, घनयुक्तं पनीरं च योजयन्तु । शाकं पनीरं च कटुकं कुर्वन्तु। तैयारं पनीर टिक्का कटुकं ग्रिल-पैन-उपरि भर्जयन्तु। घृतेन सह बास्ट् कृत्वा सर्वतः पचन्तु। पक्वं टिक्कां सेवनप्लेट् मध्ये स्थानान्तरयन्तु। टिक्कायाः पार्श्वे एकस्मिन् कटोरे उष्णं अङ्गारं स्थापयित्वा उपरि घृतं पातयित्वा टिक्कां धूमपानार्थं २ निमेषान् यावत् आच्छादयन्तु। कसुरी मेथिना अलङ्कृत्य डिप्/चटनी/चटनी विकल्पेन सह उष्णं सेवन्तु।