पनीर पुलाओ

- इति
- पनीर - २०० ग्राम
- बासमती तण्डुल - १ कप ( सिक्त )
- प्याजः - २ नोस् ( कृशः खण्डितः )
- जीरा - १/२ चम्मच
- गाजर - १/२ कप
- ताम्बूलम् - १/२ कप
- मटर - १/२ कप
- हरितमरिच - ४ न
- गरं मसाला - १ चम्मच
- तैल - ३ चम्मच
- घृतम् - २ त्स्प
- पुदीनापत्राणि
- धनियापत्राणि (सूक्ष्मतया कटितानि)
- बे पत्र इति
- इलायची
- लौंग इति
- मरिचकोण
- दालचीनी
- जलम् - २ कप
- लवणम् - १ चम्मच
- इति
- कड़ाहीयां २ चम्मच तैलं योजयित्वा पनीरखण्डान् मध्यमज्वालायां यावत् सुवर्णभूरेण वर्णं न भवति तावत् भर्जयन्तु
- बासमतीतण्डुलान् प्रायः ३० निमेषान् यावत् सिक्तं कुर्वन्तु
- एकं प्रेशरकुकरं किञ्चित् तैलं घृतं च सह तापयन्तु, समग्रं मसालान् भर्जयन्तु
- प्याजं हरितमरिचं च योजयित्वा यावत् सुवर्णवर्णं न भवति तावत् भर्जयन्तु
- शाकं योजयित्वा तानि पक्त्वा
- लवणं, गरम मसालाचूर्णं, पुदीनापत्राणि धनियापत्राणि च योजयित्वा तानि ति
- तप्तपनीरखण्डान् योजयित्वा सम्यक् मिश्रयन्तु
- सिक्तं बासमतीतण्डुलं योजयित्वा जलं योजयित्वा सम्यक् मिश्रयन्तु। मध्यमज्वाला यां एकं सीटीं यावत् दबावपाकं कुर्वन्तु
- पुलाओ ढक्कनं न उद्घाट्य १० मिनिट् यावत् विश्रामं कुर्वन्तु
- प्याजरैतेन सह उष्णं सेवन्तु