किचन फ्लेवर फिएस्टा

पनीर पुलाओ

पनीर पुलाओ
    इति
  • पनीर - २०० ग्राम
  • बासमती तण्डुल - १ कप ( सिक्त )
  • प्याजः - २ नोस् ( कृशः खण्डितः )
  • जीरा - १/२ चम्मच
  • गाजर - १/२ कप
  • ताम्बूलम् - १/२ कप
  • मटर - १/२ कप
  • हरितमरिच - ४ न
  • गरं मसाला - १ चम्मच
  • तैल - ३ चम्मच
  • घृतम् - २ त्स्प
  • पुदीनापत्राणि
  • धनियापत्राणि (सूक्ष्मतया कटितानि)
  • बे पत्र
  • इति
  • इलायची
  • लौंग
  • इति
  • मरिचकोण
  • दालचीनी
  • जलम् - २ कप
  • लवणम् - १ चम्मच
इति
    इति
  1. कड़ाहीयां २ चम्मच तैलं योजयित्वा पनीरखण्डान् मध्यमज्वालायां यावत् सुवर्णभूरेण वर्णं न भवति तावत् भर्जयन्तु
  2. बासमतीतण्डुलान् प्रायः ३० निमेषान् यावत् सिक्तं कुर्वन्तु
  3. एकं प्रेशरकुकरं किञ्चित् तैलं घृतं च सह तापयन्तु, समग्रं मसालान् भर्जयन्तु
  4. प्याजं हरितमरिचं च योजयित्वा यावत् सुवर्णवर्णं न भवति तावत् भर्जयन्तु
  5. शाकं योजयित्वा तानि पक्त्वा
  6. लवणं, गरम मसालाचूर्णं, पुदीनापत्राणि धनियापत्राणि च योजयित्वा तानि
  7. ति
  8. तप्तपनीरखण्डान् योजयित्वा सम्यक् मिश्रयन्तु
  9. सिक्तं बासमतीतण्डुलं योजयित्वा जलं योजयित्वा सम्यक् मिश्रयन्तु। मध्यमज्वाला
  10. यां एकं सीटीं यावत् दबावपाकं कुर्वन्तु
  11. पुलाओ ढक्कनं न उद्घाट्य १० मिनिट् यावत् विश्रामं कुर्वन्तु
  12. प्याजरैतेन सह उष्णं सेवन्तु
इति