किचन फ्लेवर फिएस्टा
पनीर पकोडा नुस्खा
सामग्री :
२०० ग्राम पनीर, कटाह
१ कप बेसन (चना पिष्ट)
२ चम्मच तण्डुलपिष्ट
< li>१ चम्मच रक्तमरिचचूर्ण
१/२ चम्मच हल्दीचूर्ण
१/२ चम्मच गरम मसाला
१/२ चम्मच अजवैन (कारोम बीज)< /li>
रुचिनुसारं लवणं
जलं यथावश्यं
तैलं गभीरभर्जनार्थं
विधिः
< ol>
एकस्मिन् कटोरे बेसन, तण्डुलपिष्टं, रक्तमरिचचूर्णं, हल्दीचूर्णं, गरम मसाला, अजवाइनं, लवणं च मिश्रयन्तु।
क्रमशः जलं योजयित्वा स्निग्धं पिष्टकं निर्मातव्यम्।
पनीरस्य स्लाइस् पिष्टके डुबकी मारयित्वा सुवर्णभूरेण यावत् गभीरं भर्जयन्तु।
पाकशालायाः तौलियायां अतिरिक्तं तैलं निष्कास्य निष्कासयन्तु।
चटनी अथवा केचपेन सह उष्णं सेवन्तु।
>ol> इति
मुख्यपृष्ठं प्रति पुनः आगच्छन्तु
अग्रिमः नुस्खा