किचन फ्लेवर फिएस्टा

पनीर पकोडा नुस्खा

पनीर पकोडा नुस्खा

सामग्री :

  • २०० ग्राम पनीर, कटाह
  • १ कप बेसन (चना पिष्ट)
  • २ चम्मच तण्डुलपिष्ट
  • < li>१ चम्मच रक्तमरिचचूर्ण
  • १/२ चम्मच हल्दीचूर्ण
  • १/२ चम्मच गरम मसाला
  • १/२ चम्मच अजवैन (कारोम बीज)< /li>
  • रुचिनुसारं लवणं
  • जलं यथावश्यं
  • तैलं गभीरभर्जनार्थं

विधिः

< ol>
  • एकस्मिन् कटोरे बेसन, तण्डुलपिष्टं, रक्तमरिचचूर्णं, हल्दीचूर्णं, गरम मसाला, अजवाइनं, लवणं च मिश्रयन्तु।
  • क्रमशः जलं योजयित्वा स्निग्धं पिष्टकं निर्मातव्यम्।
  • पनीरस्य स्लाइस् पिष्टके डुबकी मारयित्वा सुवर्णभूरेण यावत् गभीरं भर्जयन्तु।
  • पाकशालायाः तौलियायां अतिरिक्तं तैलं निष्कास्य निष्कासयन्तु।
  • चटनी अथवा केचपेन सह उष्णं सेवन्तु।
  • >ol> इति