गोधूमस्य पिष्टस्य जलपानम्

सामग्री :
- गोधूमपिष्ट
- तैल
- मसाला
निर्देशः
1. गोधूमपिष्टं मसाला च मिश्रयेत् ।
२ । मिश्रणं पिष्टं कृत्वा पिष्टं कुर्वन्तु ।
3. पिष्टं लघु समतलं रोटिकारूपेषु आवर्त्य ।
४. यावत् कुरकुराणि सुवर्णभूराणि च न भवन्ति तावत् खण्डान् भर्जयन्तु।