किचन फ्लेवर फिएस्टा

पनीर मासला

पनीर मासला

सामग्री

मर्दितपिष्टस्य

  • १ इञ्च् अदरकं, मोटेन स्लाइस्
  • २-४ लशुनस्य लवङ्गः
  • २ fresh Green chill
  • स्वादनुसारं लवणं

ग्रेवी कृते

  • ४ चम्मच घृतम्
  • १ चम्मच जीरकबीजानि
  • 2 लौंग
  • 1 हरित इलायची
  • उचिता अदरक लशुनपिष्ट
  • 3 मध्यमप्रमाणस्य प्याजः, कटितः
  • 1⁄2 चम्मच हल्दीचूर्णं
  • 2 राशीकृतं चम्मच धनियाचूर्णं
  • 1 चम्मचं देगी रक्तमरिचचूर्णं
  • 2 चम्मचं दधि, ताडितं
  • 3 माध्यमम् आकारः टमाटरः, कटितः
  • 1⁄2 कपः जलं
  • 400 ग्रामः पनीरः, घनप्रमाणेन कटितः

गर्निशार्थं

    < li>1⁄2 inch अदरकं, julienned
  • धनिया शाखा
  • दधि, ताडित
  • कसुरी मेथी (वैकल्पिक ) 1 चम्मच

प्रक्रिया

मर्दितपिष्टस्य कृते :

उलूखलमूलस्य मध्ये अदरकं, लशुनं, हरितमरिचं, लवणं च स्वादुरूपेण योजयित्वा तस्य स्निग्धं पेस्टं कुर्वन्तु ।

ग्रेवी कृते :

कदै मध्ये एकवारं उष्णं जातं चेत् घृतं योजयित्वा जीरकं, लवङ्गं, हरित इलायची च योजयित्वा सम्यक् स्फुटतु। सज्जीकृतं अदरकस्य लशुनस्य पेस्टं योजयित्वा सम्यक् तप्तं कुर्वन्तु।

प्याजं योजयित्वा लघुसुवर्णभूरेण यावत् पचन्तु।

हल्दीचूर्णं, धनियाचूर्णं, देगी रक्तमरिचचूर्णं च योजयित्वा पङ्क्तिपर्यन्तं पचन्तु गन्धः गच्छति।

दधिं, टमाटरं च योजयित्वा सम्यक् तप्तं कुर्वन्तु। अल्पं जलं योजयित्वा निमेषं यावत् पचन्तु ।

हस्तमिश्रकेन सह मिश्रणं स्निग्धं ग्रेवीं कृत्वा मिश्रयन्तु । किञ्चित् जलं योजयित्वा मध्यमज्वालायाम् अधिकं ५ निमेषान् यावत् ग्रेवी पचन्तु। पनीरं योजयित्वा कतिपयानि निमेषाणि यावत् पचन्तु।

अदरकं, धनिया-शान्तिं, दधिं च अलङ्कृत्य उष्णं सेवयन्तु।