पनीर मासला

सामग्री
मर्दितपिष्टस्य
- १ इञ्च् अदरकं, मोटेन स्लाइस्
- २-४ लशुनस्य लवङ्गः
- २ fresh Green chill
- स्वादनुसारं लवणं
ग्रेवी कृते
- ४ चम्मच घृतम्
- १ चम्मच जीरकबीजानि
- 2 लौंग
- 1 हरित इलायची
- उचिता अदरक लशुनपिष्ट
- 3 मध्यमप्रमाणस्य प्याजः, कटितः
- 1⁄2 चम्मच हल्दीचूर्णं
- 2 राशीकृतं चम्मच धनियाचूर्णं
- 1 चम्मचं देगी रक्तमरिचचूर्णं
- 2 चम्मचं दधि, ताडितं
- 3 माध्यमम् आकारः टमाटरः, कटितः
- 1⁄2 कपः जलं
- 400 ग्रामः पनीरः, घनप्रमाणेन कटितः
गर्निशार्थं
- < li>1⁄2 inch अदरकं, julienned
- धनिया शाखा
- दधि, ताडित
- कसुरी मेथी (वैकल्पिक ) 1 चम्मच
प्रक्रिया
मर्दितपिष्टस्य कृते :
उलूखलमूलस्य मध्ये अदरकं, लशुनं, हरितमरिचं, लवणं च स्वादुरूपेण योजयित्वा तस्य स्निग्धं पेस्टं कुर्वन्तु ।
ग्रेवी कृते :
कदै मध्ये एकवारं उष्णं जातं चेत् घृतं योजयित्वा जीरकं, लवङ्गं, हरित इलायची च योजयित्वा सम्यक् स्फुटतु। सज्जीकृतं अदरकस्य लशुनस्य पेस्टं योजयित्वा सम्यक् तप्तं कुर्वन्तु।
प्याजं योजयित्वा लघुसुवर्णभूरेण यावत् पचन्तु।
हल्दीचूर्णं, धनियाचूर्णं, देगी रक्तमरिचचूर्णं च योजयित्वा पङ्क्तिपर्यन्तं पचन्तु गन्धः गच्छति।
दधिं, टमाटरं च योजयित्वा सम्यक् तप्तं कुर्वन्तु। अल्पं जलं योजयित्वा निमेषं यावत् पचन्तु ।
हस्तमिश्रकेन सह मिश्रणं स्निग्धं ग्रेवीं कृत्वा मिश्रयन्तु । किञ्चित् जलं योजयित्वा मध्यमज्वालायाम् अधिकं ५ निमेषान् यावत् ग्रेवी पचन्तु। पनीरं योजयित्वा कतिपयानि निमेषाणि यावत् पचन्तु।
अदरकं, धनिया-शान्तिं, दधिं च अलङ्कृत्य उष्णं सेवयन्तु।