पालक क्विनोआ तथा चना नुस्खा

पालकं चना च क्विनोआ नुस्खा
सामग्री :
- १ कप क्विनोआ (प्रायः ३० निमेषान् यावत् सिक्तः /सीना)
- ३ चम्मच जैतुनतैलं
- २ कप प्याज
- १ कप गाजर
- १+१/२ चम्मच लशुनम् - सूक्ष्मतया कटा
- १ चम्मच हल्दी
- १+१/२ चम्मच पिष्ट धनिया
- १ चम्मच पिष्ट जीरा
- १/४ चम्मच केयेन मरिच (वैकल्पिकम्)
- १/२ कप पसाटा अथवा टमाटर प्यूरी
- १ कप टमाटर - कटा
- स्वादनुसारं लवणं
- ६ तः ७ पर्यन्तम् कप पालक
- 1 डिब्बा पक्त्वा चना (द्रवस्य निष्कासनं)
- 1+1/2 कप शाकशोषः/स्टॉक
विधिः : १.
क्विनोआं सम्यक् प्रक्षाल्य सिक्तं कृत्वा आरभत । एकस्मिन् कड़ाहीयां जैतुनतैलं तापयित्वा प्याजं, गाजरं, लवणं च योजयित्वा सुवर्णभूरेण यावत् पचन्तु। लशुनं, मसालाः, टमाटरस्य प्यूरी, कटा टमाटरः, लवणं च योजयित्वा यावत् स्थूलः पेस्टः न भवति तावत् पचन्तु । पालकं, विल्ट्, ततः क्विनोआ, चटनी, शोषः/स्टॉकं च योजयन्तु। क्वाथ्य आच्छादयित्वा २०-२५ निमेषान् यावत् न्यूनतापे पचन्तु । अनावरणं कृत्वा आर्द्रतां पचन्तु, ततः कृष्णमरिचेन, जैतुनतैलस्य बून्देन च उष्णं सेवन्तु ।