किचन फ्लेवर फिएस्टा

पंजाबतः काढ़ी पकौडा

पंजाबतः काढ़ी पकौडा

सामग्री :

  • ३ चम्मच धनिया (कटा)
  • २ चम्मच दधि
  • १/३ चटनीपिष्टस्य चषकः
  • १ चम्मचः हल्दी
  • ३ चम्मच धनिया (पिष्टः)
  • १/२ चम्मचः रक्तमरिचचूर्णः
  • १ चम्मच अदरकस्य लशुनपिष्टस्य
  • लवणस्य स्वादेन
  • ७-८ गिलासजलस्य
  • १ चम्मच घृतस्य
  • १ जीरकचम्मच
  • १/२ चम्मचमेथीबीजानि
  • ४-५ कृष्णमरिचकानि
  • २-३ सम्पूर्णकश्मीरीरक्तमरिचानि
  • १ मध्यमप्रमाणस्य प्याजस्य (कटा)
  • १ चम्मच हिङ्ग
  • २ मध्यमप्रमाणस्य आलू (घन)
  • नव धनिया
  • १ चम्मच घृत
  • १ चम्मच जीरा
  • १/२ चम्मच हिंग
  • १-२ सम्पूर्णकश्मीरी रक्तमरिच
  • १ चम्मच पिष्ट धनियाबीज
  • १ चम्मच कश्मीरी रक्तमरिचचूर्ण
  • २-३ मध्यमप्रमाणस्य प्याजस्य (कटा)
  • १/२ हरितघण्टामरिच (कटा)
  • १ चम्मच अदरक (सूक्ष्मकटा)

विधिः :

  • धनियाबीजानि उलूखल-मूसल-मध्ये पिष्ट्वा आरभ्य, मिश्रयित्वा, मर्दयित्वा, भवन्तः नाडी-विधायाः उपयोगेन स्थूलरूपेण मर्दयितुं ब्लेण्डरस्य अपि उपयोगं कर्तुं शक्नुवन्ति वयं पकोरा-कढि-निर्माणार्थं, अन्तिम-स्पर्शार्थं च मर्दितधनियाबीजानां उपयोगं करिष्यामः ।
  • कढ्यर्थं दधिमिश्रणस्य निर्माणेन आरभ्य प्रथमतया एकं कटोरा गृहीत्वा दधिं योजयित्वा ततः चटनीपिष्टं, हल्दी, पिष्ट धनियाबीजं, रक्तमरिचचूर्णं, अदरकं च... लशुनपिष्टं लवणं च सम्यक् मिश्रयित्वा जलं योजयित्वा सम्यक् मिश्रयित्वा मिश्रणं सम्पूर्णतया पिण्डरहितं भवति इति सुनिश्चितं कुर्वन्तु, ततः काढीनिर्माणार्थं पृथक् स्थापयन्तु।
  • कढिनिर्माणार्थं मध्यमतापे कढई वा कड़ाही वा स्थापयित्वा घृतं योजयित्वा घृतं पर्याप्तं तापयन्तु, जीरकं, मेथीबीजं, कृष्णमरिचं, काश्मीरीरक्तमरिचं, प्याजं, हिंगं च योजयन्तु , सम्यक् मिश्रयित्वा २-३ निमेषान् यावत् भर्जयन्तु ।
  • अधुना आलूकं योजयित्वा यावत् प्याजः अर्धपारदर्शकः न भवति तावत् पचन्तु, एतत् प्रायः २-३ निमेषान् यावत् भवितुं शक्नोति । आलूनां योजनं सर्वथा वैकल्पिकम् अस्ति ।
  • प्याजस्य अर्धपारदर्शकत्वमात्रेण दधिमिश्रणं कढाईयां योजयित्वा योजयितुं पूर्वं एकवारं मिश्रयितुं सुनिश्चितं कुर्वन्तु, आतपं मध्यमपर्यन्तं न्यूनीकृत्य १ तः २ निमेषपर्यन्तं उष्णतां कुर्वन्तु
  • एकदा काढिः उष्णतां प्राप्नोति तदा आतपं न्यूनीकृत्य आच्छादयित्वा ३०-३५ निमेषान् यावत् पचन्तु । नियमितान्तरेण अवश्यं हलचलं कुर्वन्तु।
  • कढिः ३०-३५ निमेषपर्यन्तं पचति ततः परं भवन्तः पश्यन्ति यत् काढिः पक्वा अस्ति तथा च आलूभिः सह अस्मिन् स्तरे लवणं परीक्ष्य स्वादेन समायोजनं कर्तुं शक्नुवन्ति, तथैव स्थिरतां समायोजयितुं च शक्नुवन्ति उष्णजलं योजयित्वा कधिस्य ।
  • यथा काढिः सुपक्वं दृश्यते तथा सूक्ष्मतया कटितधनियापत्राणि योजयन्तु ।
  • उष्णं काढिं सेवन्तु, सेवनात् १० निमेषपूर्वं पकोरां योजयित्वा; एवं सति पकोराः अत्यन्तं कोमलाः एव तिष्ठन्ति, तान् काढौ दीर्घकालं यावत् स्थापयित्वा ते शिथिलाः भविष्यन्ति ।
  • अधुना, एकं कटोरा गृहीत्वा पकोरा-निर्माणार्थं सर्वाणि सामग्रीनि योजयित्वा, सम्यक् मिश्रयन्तु, पिष्टं निपीड्य, प्याजात् आर्द्रता पिष्टस्य बन्धने साहाय्यं करिष्यति
  • अनन्तरं किञ्चित् जलं योजयित्वा सम्यक् मिश्रयन्तु, अत्यल्पं जलं योजयितुं सुनिश्चितं कुर्वन्तु यतः मिश्रणं सुसमायोजितं भवेत्, कणिकाकारं वा स्थूलं वा न भवेत्
  • कड़ाहीयां मध्यमतापे तैलं तापयन्तु, एकदा तैलं पर्याप्ततया उष्णं जातं चेत्, पिष्टं समं प्रसारयित्वा १५-२० सेकेण्ड् यावत् वा यावत् कुरकुराणि सुवर्णानि च न भवन्ति तावत् भर्जयन्तु अतिदीर्घकालं यावत् ते कृष्णाः भूत्वा कटुरसं दातुं शक्नुवन्ति।
  • एकदा वर्णः किञ्चित् सुवर्णभूरेण जातः चेत् तान् निष्कास्य ५-६ निमेषान् यावत् विश्रामं कुर्वन्तु, अस्मिन् काले तापं अधिकं वर्धयित्वा तैलं सम्यक् तापयन्तु
  • एकदा तैलं पर्याप्तरूपेण तापितं जातं चेत्, तप्तपकोराणां प्रायः अर्धं भागं योजयित्वा शीघ्रं १५-२० सेकेण्ड् यावत् अथवा यावत् ते कुरकुराः सुवर्णाः च न भवन्ति तावत् यावत् भर्जनं कुर्वन्तु तावत्कालं यावत् एतत् न भर्जयन्तु इति सुनिश्चितं कुर्वन्तु कृष्णानि कृत्वा कटुरसं ददातु।
इति