किचन फ्लेवर फिएस्टा

पोहा वडा

पोहा वडा
| br>जल
२ चम्मच तैल
१ चम्मच चना दल
१ चम्मच सर्षपबीज
1⁄2 चम्मच सौंफबीज
१ चम्मच उराद दाल
१ टहनी करीपत्र
१ बृहत् प्याज , कटा
१ इञ्च् अदरकं, कटा
२ ताजा हरित मरिच, कटा
1⁄2 चम्मच शर्करा
स्वादनुसारं लवणं
१ राशीकृतं चम्मच दधि
तैलं भर्जनार्थं

चटनी
1 मध्यम कच्चा आम
1⁄2 इञ्च अदरक
2-3 सम्पूर्ण वसन्त प्याज
1⁄4 कप धनियापत्र
1 चम्मच तैल
2 चम्मच दधि
1⁄4 चम्मच कृष्णमरिचचूर्णं
1⁄4 चम्मच शर्करा
लवणं स्वादु

गर्निश
नवीन सलादार्थं
धनियापत्राणि

प्रक्रिया
प्रथमं कटोरे पोहा, जलं योजयित्वा सम्यक् प्रक्षाल्यताम् । प्रक्षालितं पोहां विशाले कटोरे स्थानान्तरयित्वा सम्यक् पिष्टं कुर्वन्तु। तडकाकड़ाहीयां तैलं चनादालं सर्षपबीजं च योजयित्वा सम्यक् स्फुटतु। मेथीबीजं, उरददालं, करीपत्रं च योजयित्वा एतत् मिश्रणं कटोरे पातयन्तु। प्याजं, अदरकं, हरितमरिचं, शर्करा, लवणं च स्वादु कृत्वा सर्वं सम्यक् मिश्रयन्तु । किञ्चित् दधिं योजयित्वा सम्यक् मिश्रयन्तु। चम्मचमिश्रणं गृहीत्वा तस्य टिक्की किञ्चित् समतलं कुर्वन्तु। अगाधकड़ाहीयां तैलं तापयन्तु। एकदा तैलं उष्णं जातं चेत् वडां उष्णतैले स्खलनं कुर्वन्तु। वडा किञ्चित् सुवर्णं जातं चेत् परं पार्श्वे विवर्तयेत् । मध्यमज्वालायां वडा भर्जयन्तु येन अन्तः पच्यते। पाकशालायाः ऊतकस्य उपरि निष्कासयन्तु। पुनः तानि भर्जयन्तु यथा समानरूपेण कुरकुराणि सुवर्णवर्णानि च भवन्ति। अतिरिक्ततैलं दूरीकर्तुं पाकशालायाः ऊतकस्य उपरि तान् निष्कासयन्तु। अन्ते पोहा वडा हरितचटनी, ताजा सलाद च सह परोक्ष्यताम्।

चटनी कृते
एकस्मिन् ग्राइण्डर जारे कच्चा आमं, अदरकं, सम्पूर्णं वसन्तप्याजं, धनियापत्राणि च योजयित्वा तैलेन तत् पिष्टं कुर्वन्तु स्निग्धपिष्टे भवति । एतत् कटोरे स्थानान्तरयित्वा दधिं, कृष्णमरिचचूर्णं, शर्करा, लवणं च स्वादुरूपेण योजयित्वा सम्यक् मिश्रयन्तु । भविष्ये उपयोगाय पार्श्वे स्थापयतु।