किचन फ्लेवर फिएस्टा

नवरात्रि व्रत नुस्खा

नवरात्रि व्रत नुस्खा

सामग्री

  • १ चषकं सामकतण्डुलं (बारन्यार्डकोजरा)
  • २-३ हरितमरिचः, सूक्ष्मतया कटितः
  • १ मध्यमप्रमाणस्य आलू, २. छिलितं खण्डितं च
  • स्वादनुसारं लवणं
  • २ चम्मच तैलं
  • नवीन धनियापत्राणि अलङ्कारार्थं

निर्देशः

नवरात्रि-उत्सवः स्वादिष्टानि पूर्णानि च व्रत-व्यञ्जनानि आनन्दयितुं सम्यक् समयः अस्ति । इदं सामक तण्डुलस्य नुस्खा न केवलं शीघ्रं निर्मातुं अपितु पौष्टिकः अपि अस्ति, यत् भवतः उपवासभोजनस्य कृते महान् विकल्पः प्रददाति।

1. सामकतण्डुलं जले सम्यक् प्रक्षाल्य यत्किमपि मलिनतां दूरीकर्तुं आरभत। निष्कास्य पार्श्वे स्थापयन्तु।

2. एकस्मिन् कड़ाहीयां मध्यमतापे तैलं तापयन्तु । कटितानि हरितमरिचानि योजयित्वा निमेषपर्यन्तं यावत् सुगन्धिताः न भवन्ति तावत् तप्तं कुर्वन्तु ।

३. तदनन्तरं खण्डितं आलू योजयित्वा किञ्चित् मृदु यावत् तप्तं कुर्वन्तु ।

४. प्रक्षालितं सामकतण्डुलं कड़ाहीयां योजयन्तु, स्वादेन लवणं च सह। सर्वाणि अवयवानि संयोजयितुं सम्यक् क्षोभयन्तु।

5. २ कप जलं पातयित्वा उबालं यावत् आनयन्तु। एकदा क्वथनं कृत्वा तापं न्यूनीकृत्य कड़ाही आच्छादयित्वा प्रायः १५ निमेषान् यावत्, अथवा यावत् तण्डुलाः पक्त्वा मृदुः न भवन्ति तावत् यावत् उष्णं कुर्वन्तु ।

६. तण्डुलान् हंसेन प्लुफ् कृत्वा सेवितुं पूर्वं ताजाभिः धनियापत्रैः अलङ्कृत्य स्थापयन्तु।

एतत् नुस्खं नवरात्रे शीघ्रं व्रतभोजनं वा स्वस्थं जलपानं वा विकल्पं करोति। स्फूर्तिदायकं विवर्तनं कर्तुं दधिस्य ककड़ीसलादस्य वा पार्श्वे उष्णं सेवन्तु।