किचन फ्लेवर फिएस्टा

नाश्ता विशेष - वर्मिसेली उपमा

नाश्ता विशेष - वर्मिसेली उपमा

सामग्री:

  • १ चम्मच वर्मिसेली वा सेमिया
  • १ चम्मच तैलं वा घृतं वा
  • १ चम्मच सर्षपबीजानि
  • १/२ चम्मच हिंग
  • १/२ इञ्च् अदरकस्य खण्डः - कसा
  • २ चम्मच मूंगफली
  • करीपत्राणि - कतिपयानि
  • १-२ हरितमरिचानि, खण्डितानि
  • १ मध्यमप्रमाणस्य प्याजः, सूक्ष्मतया कटितः
  • १ चम्मच जीराचूर्णः
  • १ १/२ चम्मचः धनियाचूर्णः
  • १/४ चम्मचः हरितमटरः
  • १/४ चषकं गाजरं, सूक्ष्मतया खण्डितं
  • १/४ चषकं शिलामलं, सूक्ष्मतया कटितम्
  • लवणं रसानुरूपं
  • १ ३/ १. ४ कपजलम् (आवश्यकता चेत् अधिकं जलं योजयन्तु, परन्तु एतेन मापेन आरभत)

निर्देशः :

  • वर्मिसेली लघुभूरेण टोस्ट् च यावत् शुष्कं भक्षयन्तु, एतत् पार्श्वे स्थापयन्तु
  • कड़ाहीयां तैलं वा घृतं वा तापयन्तु, सर्षपबीजं, हिंगं, अदरकं, मूंगफली च योजयित्वा तप्तं कुर्वन्तु
  • < li>करीपत्राणि, हरितमरिचानि, प्याजं च योजयित्वा प्याजः अर्धपारदर्शकः न भवति तावत् पक्त्वा
  • अधुना मसालानि - जीराचूर्णं, धनियाचूर्णं, लवणं च योजयित्वा मिश्रयन्तु। अधुना, कटितशाकानि (हरितमटरं, गाजरं, शिमलानि च) योजयन्तु । २-३ निमेषान् यावत् पक्वं न भवति तावत् यावत् क्षोभयन्तु
  • भृष्टं वर्मिसेलं कड़ाहीयां योजयित्वा शाकेन सह सम्यक् मिश्रयन्तु
  • जलं तापयित्वा उष्णतां कृत्वा योजयन्तु एतत् जलं कड़ाहीयां मन्दं मिश्रयित्वा कतिपयानि निमेषाणि यावत् पचन्तु
  • निम्बूरसस्य निपीडनेन सह उष्णं सेवयन्तु