नाश्ता विशेष - वर्मिसेली उपमा

सामग्री:
- १ चम्मच वर्मिसेली वा सेमिया
- १ चम्मच तैलं वा घृतं वा
- १ चम्मच सर्षपबीजानि
- १/२ चम्मच हिंग
- १/२ इञ्च् अदरकस्य खण्डः - कसा
- २ चम्मच मूंगफली
- करीपत्राणि - कतिपयानि
- १-२ हरितमरिचानि, खण्डितानि
- १ मध्यमप्रमाणस्य प्याजः, सूक्ष्मतया कटितः
- १ चम्मच जीराचूर्णः
- १ १/२ चम्मचः धनियाचूर्णः
- १/४ चम्मचः हरितमटरः
- १/४ चषकं गाजरं, सूक्ष्मतया खण्डितं
- १/४ चषकं शिलामलं, सूक्ष्मतया कटितम्
- लवणं रसानुरूपं
- १ ३/ १. ४ कपजलम् (आवश्यकता चेत् अधिकं जलं योजयन्तु, परन्तु एतेन मापेन आरभत)
निर्देशः :
- वर्मिसेली लघुभूरेण टोस्ट् च यावत् शुष्कं भक्षयन्तु, एतत् पार्श्वे स्थापयन्तु
- कड़ाहीयां तैलं वा घृतं वा तापयन्तु, सर्षपबीजं, हिंगं, अदरकं, मूंगफली च योजयित्वा तप्तं कुर्वन्तु < li>करीपत्राणि, हरितमरिचानि, प्याजं च योजयित्वा प्याजः अर्धपारदर्शकः न भवति तावत् पक्त्वा
- अधुना मसालानि - जीराचूर्णं, धनियाचूर्णं, लवणं च योजयित्वा मिश्रयन्तु। अधुना, कटितशाकानि (हरितमटरं, गाजरं, शिमलानि च) योजयन्तु । २-३ निमेषान् यावत् पक्वं न भवति तावत् यावत् क्षोभयन्तु
- भृष्टं वर्मिसेलं कड़ाहीयां योजयित्वा शाकेन सह सम्यक् मिश्रयन्तु
- जलं तापयित्वा उष्णतां कृत्वा योजयन्तु एतत् जलं कड़ाहीयां मन्दं मिश्रयित्वा कतिपयानि निमेषाणि यावत् पचन्तु
- निम्बूरसस्य निपीडनेन सह उष्णं सेवयन्तु