किचन फ्लेवर फिएस्टा

नारियल दुग्ध नुस्खा

नारियल दुग्ध नुस्खा

नारिकेलेः दुग्धं अत्यन्तं पौष्टिकं, ताजां, मलाईयुक्तं, समृद्धं च घटकं भवति यस्य उपयोगः विविधव्यञ्जनेषु कर्तुं शक्यते । इदं भवतः पाकशालायाः आरामेन शीघ्रं सुलभं च निर्मातुं शक्यते, तथा च कुक्कुटस्य करी, बेकिंग केक्, स्मूदी, अनाजः, कॉफी, मिल्कशेक्, चायः, बेकिंग् इत्यत्र दुग्धविकल्परूपेण च इत्यादिषु व्यञ्जनेषु उपयोक्तुं शक्यते स्वस्य स्वादिष्टं नारिकेलेः दुग्धं निर्मातुं एतानि सरलपदानि अनुसृत्य

  1. प्रथमं निम्नलिखितसामग्रीः सङ्गृह्यताम् :
    • 2 कपं खण्डितं नारिकेलं
    • ४ कप उष्णजलं
  2. अनन्तरं खण्डितं नारिकेलं उष्णजलं च मिश्रके संयोजयन्तु ।
  3. मिश्रणं उच्चस्थाने २-३ निमेषपर्यन्तं मिश्रयन्तु, यावत् तत् स्निग्धः मलाईयुक्तः च भवति ।
  4. एकं बृहत् कटोरे उपरि अङ्गुष्ठदुग्धपुटं स्थापयित्वा मिश्रितं मिश्रणं सावधानीपूर्वकं पुटके पातयन्तु ।
  5. नारिकेलक्षीरं कटोरे निष्कासयितुं पुटं मन्दं निपीडयन्तु .
  6. छनितं नारिकेले क्षीरं जारे वा पुटं वा पातयित्वा शीतलकं स्थापयन्तु।
  7. नारिकेलस्य दुग्धस्य उपयोगं प्रियव्यञ्जनेषु कृत्वा आनन्दं लभत!