नानखताई रेसिपी विदाउट ओवन

सामग्री :
- १ कप सर्वोपयोगिपिष्टं (मैदा)
- 1⁄2 कपं शर्कराचूर्णं
- 1⁄4 कप सूजी (रवा)
- li>
- 1⁄2 कप घृत
- बेकिंगसोडायाः चुटकी
- 1⁄4 चम्मच इलायचीचूर्णः
- अलङ्कारार्थं बादामः पिस्ता वा (वैकल्पिकः) < /ul>
ननखताई इति लोकप्रियं भारतीयं शॉर्टब्रेड् कुकीजं सुकुमारस्वादयुक्तं भवति । गृहे एव स्वादिष्टं ननखटाई निर्मातुं एतत् सरलं नुस्खं अनुसृत्य कुर्वन्तु। एकं कड़ाही मध्यमतापे पूर्वं तापयन्तु। सर्वोपयोग्यं पिष्टं, सूजी, सुगन्धितं यावत् भर्जयन्तु। पिष्टं थालीयां स्थानान्तरयित्वा शीतलं कर्तुं ददातु। मिश्रणकटोरे चूर्णशर्करा घृतं च योजयित्वा । मलाईयुक्तं यावत् ताडयन्तु। शीतलं पिष्टं, बेकिंग सोडा, इलायचीचूर्णं च योजयित्वा सम्यक् मिश्रयित्वा पिष्टं भवति । एकं नॉनस्टिक् कड़ाही पूर्वं तापयन्तु। घृतेन स्नेहं कुर्वन्तु। पिष्टस्य अल्पभागं गृहीत्वा कन्दुकस्य आकारं कृत्वा । बादामस्य पिष्टस्य वा एकं खण्डं केन्द्रे निपीडयन्तु। अवशिष्टेन पिष्टेन सह पुनः पुनः कुर्वन्तु। तान् कड़ाहीयां व्यवस्थापयन्तु। १५-२० निमेषान् यावत् न्यूनतापे आच्छादितं पचन्तु। एकदा कृत्वा तान् शीतलं कर्तुं ददातु। सेवन्तु, आनन्दं च कुर्वन्तु!