नींबूमक्खनचटनीसहितं पानसेर्ड् साल्मनः

सामग्री :
- २-४ सामन-पट्टिका (प्रति-पट्टिका १८०g)
- १/३ कप (७५g) घृत
- २ चम्मच ताजाः निम्बूरसः
- निम्बूरसः
- २/३ कप (१६०मिली) श्वेतमद्यम् – वैकल्पिकं /अथवा कुक्कुटस्य शोषः
- १/२ कप (१२०मिलीटर) भारी क्रीम
- २ चम्मच कटा अजमोद
- लवण
- कृष्णमरिच
दिशा : १.
- साल्मन-पट्टिकाभ्यः त्वचां निष्कासयन्तु । लवणं मरिचं च मसालेन स्थापयन्तु।
- मध्यम-अल्प-तापे घृतं द्रवयन्तु। उभयतः साल्मनं यावत् सुवर्णं भवति तावत् भर्जयन्तु, प्रत्येकं पार्श्वे प्रायः ३-४ निमेषाः यावत् ।
- कड़ाहीयां श्वेतमद्यं, निम्बरसं, निम्बूकस्य रसः, भारी क्रीमः च योजयन्तु चटनीयां सामन् प्रायः ३ निमेषान् यावत् पचन्तु, कड़ाहीतः निष्कासयन्तु ।
- चटनीयां लवणं मरिचं च मसालेन स्थापयन्तु । कटा अजमोदं योजयित्वा क्षोभयन्तु। चटनीम् अर्धं न्यूनीकरोतु यावत् स्थूलं न भवति।
- साल्मनं सेवयित्वा साल्मनस्य उपरि चटनीम् पातयन्तु।
टिप्पणी:
< ul>