किचन फ्लेवर फिएस्टा

नो ओवन केल केक रेसिपी

नो ओवन केल केक रेसिपी

सुलभं नो ओवन कदलीपिष्टं

सामग्री

  • 2 कदली
  • 1 अण्डं
  • 1 कप सर्वोपयोगी पिष्ट< /li>
  • तर्जनार्थं घृतम्
  • लवणस्य चुटकी

निर्देशः

इदं सुलभं नो ओवन कदलीकेकस्य नुस्खा अण्डानि कदलीफलं च संयोजयति स्वादिष्टं सरलं च प्रातःभोजनस्य उपचारः। एकस्मिन् कटोरे २ पक्वानि कदलीफलानि पिष्ट्वा आरभ्यताम् । १ अण्डं योजयित्वा यावत् सम्यक् संयोजितं न भवति तावत् मिश्रयन्तु। क्रमेण १ कप सर्वोपयोगी पिष्टं यावत् भवन्तः स्निग्धं पिष्टकं न प्राप्नुवन्ति तावत् यावत् क्षोभयन्तु। स्वादं वर्धयितुं लवणस्य एकं चुटकीं योजयन्तु।

अनन्तरं मध्यमतापे एकं कड़ाही तापयित्वा तलस्य लेपनार्थं किञ्चित् घृतं योजयन्तु। कदलीपिष्टस्य एकं स्रुचपूर्णं कड़ाहीयां पातयन्तु। प्रत्येकं पार्श्वे प्रायः २-३ निमेषान् यावत् वा सुवर्णभूरेण यावत् पचन्तु, भङ्गं न भवेत् इति सावधानीपूर्वकं प्लवन्तु । अवशिष्टेन पिष्टेन सह एतां प्रक्रियां पुनः कुर्वन्तु।

एते लघुकदलीकेकाः द्रुतप्रातःभोजनाय वा स्वादिष्टजलपानार्थं वा परिपूर्णाः सन्ति । तान् उष्णतया सेवन्तु, प्रत्येकं दंशे कदली-अण्डस्य च मनोहरं स्वादं भोजयन्तु। अवशिष्टकदलीफलस्य उपयोगाय इदं सम्यक् नुस्खा अस्ति!