मध्यपूर्व-प्रेरित क्विनोआ नुस्खा

क्विनोआ नुस्खा सामग्री :
- इति
- १ कप / २००g क्विनोआ (३० निमेषपर्यन्तं सिक्तः / छानितः)
- 1+1/2 कप / 350ml जल
- 1 +1/2 कप / 225g ककड़ी - लघुखण्डेषु छित्
- १ चषकः / १५०g रक्तघण्टामरिचः - लघुघनेषु छिन्ना
- १ कप / १००g बैंगनी गोभी - खण्डित
- ३/४ कप / १००g रक्तप्याज - कटाह
- १/२ कप / २५g हरित प्याज - कटाह
- १/२ कप / २५g अजमोद - कटा
- ९०g टोस्टेड् अखरोट्स् (यत् १ कप अखरोटस्य अस्ति किन्तु कटितस्य ३/४ कपः भवति)
- १+१/२ चम्मच टमाटर पेस्ट OR TO TASTE
- २ चम्मच दाडिमगुड़ः OR TO TASTE
- १/२ चम्मचनिम्बूरसः OR TO TASTE
- १+१/२ चम्मच मेपल सिरप OR TO TASTE
- ३+१/२ तः ४ चम्मच जैतुनतैलं (मया जैविकशीतनिपीडितं जैतुनतैलं योजितम्)
- स्वादनुसारं लवणं (मया १ चम्मच गुलाबी हिमालयन लवणं योजितम्)
- १/८ तः १/४ चम्मच केयेन मरिच
विधि:
क्विनोआ यावत् जलं स्वच्छं न धावति तावत् सम्यक् प्रक्षाल्यताम्। ३० निमेषान् यावत् भिजन्तु। एकदा सिक्तं कृत्वा सम्यक् छानयित्वा लघुघटे स्थानान्तरयन्तु। जलं योजयित्वा आच्छादयित्वा क्वाथं कुर्वन्तु। ततः आतपं न्यूनीकृत्य १० तः १५ निमेषपर्यन्तं वा यावत् क्विनोआ पचति तावत् पचन्तु । क्विनोआ मशं न भवतु। क्विनोआ पक्वमात्रेण तत्क्षणमेव विशाले मिश्रणकटोरे स्थानान्तरयित्वा समं प्रसारयित्वा सम्पूर्णतया शीतलं भवतु ।
अखरोटं कड़ाहीयां स्थानान्तरयित्वा मध्यमतः मध्यम-अल्प-तापस्य मध्ये परिवर्तनं कुर्वन् २ तः ३ निमेषान् यावत् चूल्हे टोस्ट् कुर्वन्तु । एकदा टोस्ट् कृत्वा तत्क्षणमेव तापात् निष्कास्य प्लेट् मध्ये स्थानान्तरयन्तु, तत् प्रसारयित्वा शीतलं कर्तुं ददतु।
ड्रेसिंग् सज्जीकर्तुं टमाटरस्य पेस्ट्, अनारस्य गुडः, निम्बूरसः, मेपल् सिरपः, ग्राउण्ड् जीरा, लवणं, केयेन मरिचः, जैतुनतैलं च लघुकटोरे योजयन्तु सम्यक् मिश्रयन्तु।
एतावत् क्विनोआ शीतलं स्यात्, यदि न, तावत् प्रतीक्ष्यतां यावत् सः सम्पूर्णतया शीतलं न भवति। पुनः पट्टिकां क्षोभयन्तु यत् सर्वं सम्यक् समावेशितं भवति इति सुनिश्चितं भवति। QUINOA मध्ये DRESSING योजयित्वा सम्यक् मिश्रयन्तु। ततः घण्टामरिचम्, बैंगनीगोभी, ककड़ी, रक्तप्याजः, हरितप्याजः, अजमोदः, टोस्टेड् अखरोट्स् च योजयित्वा मृदुमिश्रणं ददातु। सेव।
⏩ महत्त्वपूर्ण युक्तयः:
- शाकानि यावत् उपयोगाय सज्जाः न भवन्ति तावत् शीतलकस्य अन्तः शीतलं कर्तुं ददातु। अनेन शाकानि कुरकुराणि नवीनाः
च भविष्यन्ति- सलाद-पट्टिकायां निम्बूरसं मेपल-सिरपं च स्वस्य रुचिनुसारं समायोजयन्तु
- सेवनात् पूर्वमेव सलाद-वस्त्रं योजयन्तु
- प्रथमं QUINOA मध्ये DRESSING योजयित्वा मिश्रयन्तु, ततः पश्चात् शाकं योजयित्वा मिश्रयन्तु। क्रमम् अनुसृत्य।