झींगा एवं सब्जी फ्रिटर्स

सामग्री
मज्जनचटनीयाः कृते :
1⁄4 कपः वेणुः अथवा श्वेतसिरकः
1 चम्मचः शर्करा
1 चम्मचः कीटः शलोट् अथवा रक्तप्याजः
पक्षिनेत्रमरिचः स्वादेन, कटा
लवणं मरिचं च स्वादेन
फ्रिटर्स् कृते :
८ औंस झींगा (टिप्पणी पश्यन्तु)
१ पाउण्ड् कबोचा अथवा कालाबाजा स्क्वैश जुलिएन्ड्
१ मध्यम गाजर जूलिएन्ड्
१ लघुप्याजः पतलीरूपेण कटितः
१ कपः सिलेन्ट्रो (काण्डानि पत्राणि च) कटा
लवणं स्वादेन (मया १ चम्मचं कोशेर् लवणं प्रयुक्तम्; मेजलवणस्य कृते न्यूनं प्रयुक्तम्)
स्वादनुसारं मरिचम्
१ कप तण्डुलपिष्टम् उपः मक्कास्टार्चः आलूपिष्टः वा
२ चम्मचः बेकिंग पाउडर
१ चम्मचः मत्स्यचटनी
३⁄४ कप जलं
कनोला वा अन्यं शाकतैलं भर्जनार्थं
निर्देशः
- एकस्मिन् कटोरे सिरका, शर्करा, शालोट्, मरिचः च संयोजयित्वा डुबकीचटनीं कुर्वन्तु । रुचिनुसारं लवणं मरिचं च योजयन्तु ।
- एकस्मिन् विशाले कटोरे स्क्वैशं, गाजरं, प्याजं, सिलेन्ट्रो च संयोजयन्तु । स्वादेन लवणं मरिचं च योजयन्तु। तान् एकत्र क्षिपन्तु।
- झींगां लवणं मरिचं च मसालेन कृत्वा शाकैः सह मिश्रयन्तु।
- तण्डुलपिष्टं, बेकिंग पाउडरं, मत्स्यचटनी, 3⁄4 चषकं च संयोजयित्वा पिष्टकं कुर्वन्तु जलस्य ।
- शाकस्य उपरि पातयित्वा एकत्र क्षिपन्तु ।
- एकं इञ्चं तैलं युक्तं कड़ाही उच्चतापे स्थापयन्तु ।
- प्रायः 1⁄2 चषकं प्रसारयन्तु मिश्रणस्य विशाले चम्मचे वा टर्नरे वा, ततः उष्णतैले स्लाइड् कुर्वन्तु ।
- प्रत्येकं पार्श्वे प्रायः २ निमेषान् यावत् सुवर्णभूरेण भर्जयन्तु । कागदतौल्येषु तान् निष्कासयन्तु।