चुकंदर टिक्की नुस्खा

सामग्री
- 1 कसा हुआ सुपारी
- 2 कसा हुआ उष्ण आलू 🥔
- कृष्णलवण
- कृष्णमरिचस्य चुटकी< /li><>1 चम्मच घी
- ढेरहेले ❤️
सुपारी टिक्की एकं स्वस्थं स्वादिष्टं च जलपानं भवति यस्य आनन्दं गृहे एव भोक्तुं शक्यते। इदं पोषकद्रव्यैः समृद्धं भवति तथा च वजनक्षयस्य व्यञ्जनानि उच्चप्रोटीनयुक्तानि प्रातःभोजनविचाराः च इच्छन्तीनां कृते एकः सम्यक् विकल्पः अस्ति । अधः कतिपयेषु सुलभपदेषु गृहे चुकन्दरस्य टिक्की निर्मातुं सरलं नुस्खा अस्ति :
निर्देशाः
- मिश्रणकटोरे १ चुकन्दरस्य २ उष्णं आलू च कर्षयन्तु ।
- कसाले मिश्रणे कृष्णलवणं, कृष्णमरिचस्य एकं चुटकी, घृतस्य १ चम्मचम् च योजयन्तु ।
- सम्यक् मिश्रयित्वा मिश्रणात् लघु टिक्की निर्मायन्तु ।
- तापयन्तु क non-stick pan and drizzle some ghee.
- तिकीं यावत् सुवर्णभूरेण न भवति तावत् अतल्लीनरूपेण भर्जयन्तु।
- एकदा कृत्वा भवतः स्वादिष्टाः स्वस्थाः च चुकन्दरस्य टिक्कीः सेवितुं सज्जाः भवन्ति li>