मधु मिर्च कुक्कुट
        उपकरणम् :
- २ पाउण्ड अस्थिहीनं चर्महीनं कुक्कुटस्तन
 - १/२ चषकं मधु
 - १/ १. ४ कप सोया सॉस
 - २ चम्मच केचप
 - १/४ कप शाकतैल
 - २ लवङ्ग लशुनं, कीट
 - १ चम्मच मरिचस्य खण्डः
 - स्वादनुसारं लवणं मरिचं च
 
इदं मधुमरिचकुक्कुटस्य नुस्खा मधुरस्य मसालेयस्य च सम्यक् सन्तुलनं भवति । सॉसः सुलभः भवति, कुक्कुटं सुन्दरं लेपयति च । रात्रिभोजपार्टिषु वा आरामदायकरात्रौ वा सेवितुं महान् व्यञ्जनः अस्ति।