मधु मिर्च कुक्कुट

उपकरणम् :
- २ पाउण्ड अस्थिहीनं चर्महीनं कुक्कुटस्तन
- १/२ चषकं मधु
- १/ १. ४ कप सोया सॉस
- २ चम्मच केचप
- १/४ कप शाकतैल
- २ लवङ्ग लशुनं, कीट
- १ चम्मच मरिचस्य खण्डः
- स्वादनुसारं लवणं मरिचं च
इदं मधुमरिचकुक्कुटस्य नुस्खा मधुरस्य मसालेयस्य च सम्यक् सन्तुलनं भवति । सॉसः सुलभः भवति, कुक्कुटं सुन्दरं लेपयति च । रात्रिभोजपार्टिषु वा आरामदायकरात्रौ वा सेवितुं महान् व्यञ्जनः अस्ति।