किचन फ्लेवर फिएस्टा

मृदु तथा चर्वणी चॉकलेट चिप कुकीज नुस्खा

मृदु तथा चर्वणी चॉकलेट चिप कुकीज नुस्खा
  • १४ बृहत् कुकीजं वा १६-१८ मध्यमप्रमाणस्य
  • सामग्री:< /li>
  • 1/2 कप (100g) ब्राउन शर्करा, पैक्ड
  • 1/4 कप (50g) श्वेतशर्करा
  • 1/2 कप (११५ग्रम्) अलवणं घृतं, मृदुकृतं
  • १ विशालं अण्डं
  • २ चम्मचम् वेनिला अर्कः
  • ११⁄२ (१९०g) सर्वोपयोगी पिष्टः
  • ३/४ चम्मच बेकिंग सोडा
  • १/२ चम्मच लवणं
  • १ कप (१६०g) चॉकलेटचिप्स् वा न्यूनं वा यदि इच्छसि
    < li>दिशा:
  • एकस्मिन् विशाले कटोरे मृदुकृतं घृतं, ब्राउनशर्करा, श्वेतशर्करा च ताडयन्तु । मलाईयुक्तं यावत्, प्रायः २ निमेषाः यावत् ताडयन्तु।

  • अण्डं, वेनिला-अर्कं च योजयित्वा यावत् संयोजितं तावत् ताडयन्तु, आवश्यकतानुसारं अधः पार्श्वयोः च स्क्रैप् कुर्वन्तु ।

  • पृथक् कटोरे पिष्टं, सोडा, लवणं च मिश्रयन्तु ।

  • घृतमिश्रणे पिष्टमिश्रणं योजयन्तु । तस्मिन् समये १/२ यावत् संयोजितं यावत् मिश्रयन्तु ।

  • चॉकलेटचिप्स् मध्ये क्षोभयन्तु ।

  • अस्मिन् स्तरे यदि पिष्टिका अतिमृदु भवति तर्हि २० निमेषान् यावत् आच्छादयित्वा शीतलकं स्थापयन्तु ।

  • ओवनं ३५०°F (१७५°C) यावत् पूर्वं तापयन्तु । द्वौ बेकिंग ट्रे चर्मपत्रेण रेखांकयन्तु।

  • पिष्टं सज्जीकृते बेकिंग शीट् मध्ये स्कूपं कुर्वन्तु, कुकीजयोः मध्ये न्यूनातिन्यूनं ३ इञ्च् (७.५ से.मी.) स्थानं त्यजन्तु। ३०-४० निमेषान् यावत् शीतलकं स्थापयन्तु ।

  • १०-१२ निमेषान् यावत्, अथवा यावत् किनारेषु किञ्चित् सुवर्णं न भवति तावत् सेकयन्तु ।

  • < /li>
  • सेवनात् पूर्वं शीतलं कर्तुं ददातु।