मुट्टैकोसे साम्बर सुण्डल ग्रेवी सहित

निर्देशः :
1. टूर दालं प्रेशर कुकरमध्ये मृदुपर्यन्तं पचन्तु। मशं कृत्वा पार्श्वे स्थापयतु।
2. घटे तैलं तापयित्वा सर्षपं जीरकं च योजयित्वा । स्फुटन्तु।
3. प्याजं हरितमरिचं च योजयित्वा प्याजं यावत् अर्धपारदर्शकं न भवति तावत् तप्तं कुर्वन्तु।
4. कटितं टमाटरं, हल्दीचूर्णं, साम्बरचूर्णं, लवणं च योजयन्तु । यावत् टमाटरः मृदु न भवति तावत् पचन्तु।
5. कटितमुट्टैकोसं किञ्चित् जलं च योजयित्वा आच्छादयित्वा मृदुपर्यन्तं पचन्तु ।
6. पिष्टं दालिं क्षोभयित्वा कतिपयानि निमेषाणि यावत् उष्णं कुर्वन्तु। नवनीतपत्रैः अलङ्कृतम् ।
सुण्डलग्रेवी इत्यस्य सामग्रीः :
- १ चषकं पक्वं चटनी
- १ प्याजं, सूक्ष्मतया कटितम्
- १ हरितमरिचः, खण्डितः
- १/२ चम्मचः सर्षपबीजः
- २ चम्मचः कसितः नारिकेलः (वैकल्पिकः)
- स्वादनुसारं लवणं
- अलङ्कारार्थं धनियापत्राणि
निर्देशः :
1. एकस्मिन् कड़ाहीयां तैलं तापयित्वा सर्षपबीजानि योजयित्वा पोपं कुर्वन्तु ।
2. प्याजं हरितमरिचं च योजयित्वा यावत् प्याजः सुवर्णवर्णः न भवति तावत् तप्तं कुर्वन्तु।
3. पक्वं चटनी लवणं च क्षोभयन्तु, सम्यक् मिश्रयन्तु। यदि प्रयुञ्जते तर्हि कसायुक्तं नारिकेलं योजयन्तु।
4. कतिपयनिमेषान् यावत् पचन्तु धनियापत्रैः अलङ्कृत्य च।
मुट्टैकोसे साम्बरं तण्डुलैः सह उष्णं सेवयित्वा सुण्डलग्रेवी इत्यनेन सह स्थापयन्तु। एतत् पौष्टिकं भोजनं भवतः मध्याह्नभोजनपेटिकायाः कृते परिपूर्णम् अस्ति!